________________
५८
उत्तरायणं. १५०
सासणे विगयमोहाणं पुठिंव भावणजाविया । अचिरेणेव काले पुक्खस्सन्तमुवागया राया सह देवीए माहणो य पुरोहियो । माहणी दारगा चैव सव्वे ते परिनिव्वुमा
॥ उयारिज्जं ॥
५२.
५३.
॥ त्ति, बेमि ॥
॥ सजिक्खू पञ्चदशं अध्ययनम् ॥ मोणं चरिस्सामि समिच्च धम्मं सहिए उज्जुकडे नियाबिन्ने | संथवं जहिता अकामकामे अन्नायएसी परिव्वए सजिक्खू १ राम्रोवरयं चरेऊ लाढे विरए वेयविय। यरक्खिए । पन्ने अभिभूय सङ्घदंसी जे कम्हि विन मुच्छिए स जिक्खू सवहं विइन्तु धीरे मुणी चरे लाढे निच्चमायगुत्ते । अव्वग्गमणे असंपहिट्टे जे कसिणं अहियासए स भिक्खू ३. पन्तं सयणासणं इत्ता सीउएहं विविहं च दंसमसगं । अवगमणे असंपट्ठेि जे कसिणं अहियासए स जिक्खू ४. नो सक्कमिच्छई न पूयं नो ये वन्दणगं कुओ पसंसं । से संजय सुए तबस्सी सहिए आयगवेसएस जिक्खू५. जे पुण जहाइ जीवियं मोहं वा कसिणं नियच्छई । नरनारिं पजहे सया तवस्सी न य कोऊहलं उवेइ स निक्खू ६.
१ Ch. ( चा ) °ड. A. (आ.) डे. २ Ch. (चा.) चि. ३. Ch. (चा.) नोविय.
V