________________
...५०
उत्तरज्झयण. १३. इमा नो बट्ठिया जाई अन्नमन्नण जा विणा ७. कम्मा नियाणपर्यमा तुमे राय विचिन्तिया । तेसिं फलविवागेण विप्पओगमुवागया सच्चसोयप्पगडा कम्मा मए पुरा कमा । ते अऊ परिजुञ्जामो किं तु चित्ते वि से तहा ९. सवसुचिण्णं सफलं नराणंकमाण कम्माणनमोक्खो अत्थिा अत्थेहि कामेहि य उत्तमेहिं आया ममं पुरणफलोववेए१०. जाणाहि संभूय महाणुनागं महिम्लियं पुण्णफलोववेयं । चित्तं पिजाणाहि तहेव रायं इव्ही जुई तस्स वियप्पनूया११ महत्थरूवा वयणप्पभूया गाहाणुगीया नरसङ्घमज्झे । जं निक्खुणो सीलगुणोववेया इहं जयन्ते समणो मिजाओ उच्चोयए महु कके य बम्ने पवेइया आवसहा य रम्मा। इमं गिहं चित्त धणप्पभूयं पसाहि पञ्चालगुणोववेयं १३. नहेहि गीएहि य वाइएहिं नारीजणाइं परिवारयन्तो। भुञ्जाहि भोगाइ इमाइ भिक्खू मम रोयई पवजा हु
मुक्खं १४. तं पुवनेहेण कयाणुरागं नराहिवं कामगुणेसु गिद्धं । धम्मस्सिओ तस्स हियाणुपेही चित्तो इमं वयणमुदाह
रित्था १५. सव्वं विलवियं गीयं सव्वं न विडम्बियं। सवे आभरणा नारा सवे कामा दुह्मावहा १६. बालाभिरामेसु दुहावहेसु न तं सुहं कामगुणेसु रायं । ..... विरत्तकामाण तवोहणाणं जं भिक्खुणं सीलगुणे रयाणं१७.
१ A (आ.) पगडा. २ Ch. (चा.) मोकख. ३ Ch. (चा.) सु. ४ Ch. (चा.) गाहिं. ५ Ch. (चा.) 'यार'.