SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ ૩૮ उत्तरज्झयणं. ४, ५. अगरूवा समणं चरन्तं । फासा फुसन्ती असमञ्जसं च न तेसि निक्खू माणसा पजस्से मन्दा य फासा बहुलोहणिका तहप्पगारेसु मणं न कुजा । रक्खऊ को दिएऊ माणं मायं न सेवे पऊ लोहं जे ऽसंख्या तुच्छा परप्पवाई ते पिऊदोस गया परन्ना । ऐते हम्मेति डुगुञ्माणो कङ्के गुणे जाव सरीरनेट १३ ॥ त्ति बेमि ॥ असंखयं ॥ ११. १२. काममरणिं पञ्चमं अध्ययनम्. अण्णवंसि महोहंसि एगे तिष्णे दुरुत्तरं । तत्थ एगे महापन्ने इमं परहमुदाहरे सन्ति मे य दुवे ठाणा क्वाया मारपन्तिया । काममरणं चैव सकाममरणं तदा २. | बालाएं कामं तु मरणं कास जवे । पणियाणं सकामं तु उक्कोसेप सई ज़वे ३. १ Ch. (चा. ) सेवे पयहेज्ज. २ Ch. (चा) एए. ३ Ch. (चा. ) ° भेड, ४ Ch. (चा. ) सन्तिमे ५ Ch. (चा. ) मरणन्तिया. ६ Ch. (चा. ) तु.
SR No.022575
Book TitleUttaradhyayan Sutra Mul Path
Original Sutra AuthorN/A
AuthorJivraj Ghelabhai Doshi
PublisherJivraj Ghelabhai Doshi
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy