________________
૩૮
उत्तरज्झयणं. ४, ५.
अगरूवा समणं चरन्तं । फासा फुसन्ती असमञ्जसं च न तेसि निक्खू माणसा पजस्से मन्दा य फासा बहुलोहणिका
तहप्पगारेसु मणं न कुजा । रक्खऊ को दिएऊ माणं मायं न सेवे पऊ लोहं जे ऽसंख्या तुच्छा परप्पवाई ते पिऊदोस गया परन्ना । ऐते हम्मेति डुगुञ्माणो कङ्के गुणे जाव सरीरनेट १३ ॥ त्ति बेमि
॥ असंखयं ॥
११.
१२.
काममरणिं पञ्चमं अध्ययनम्.
अण्णवंसि महोहंसि एगे तिष्णे दुरुत्तरं । तत्थ एगे महापन्ने इमं परहमुदाहरे सन्ति मे य दुवे ठाणा क्वाया मारपन्तिया । काममरणं चैव सकाममरणं तदा
२.
|
बालाएं कामं तु मरणं कास जवे । पणियाणं सकामं तु उक्कोसेप सई ज़वे
३.
१ Ch. (चा. ) सेवे पयहेज्ज. २ Ch. (चा) एए. ३ Ch. (चा. ) ° भेड, ४ Ch. (चा. ) सन्तिमे ५ Ch. (चा. ) मरणन्तिया. ६ Ch. (चा. ) तु.