________________
१६
उत्तरायणं.४.
कण्णु विहिंसा अजया गहिन्ति जे पावकम्मेहि धणं मणूसा समाययन्ती अमझ गहाय । पहाय ते पासपयट्टिए नरे वेराणुबद्धा नरयं उवेन्ति तेणे जहा सन्धिमुहे गहीए सकम्मुणा किञ्च पावकारी । एवं पया पेञ्च इहं च लोए कमाण कम्माण न मुक्ख अस्थि संसारमावन्न परस्य अट्ठा साहारणं जं च करेइ कम्मं । कम्मस्स ते तस्स उ वेयकाले न बन्धवा बन्धवयं उवेन्ति वित्तेण ताणं न खने पमत्तो' इमम्मि लोए अदुवा परत्था । दीव प्पणढे व अणन्तमोहे नेयाउयं ददुमदहुमेव सुत्तेसु यावी पमिबुद्धजीवी । न वीससे पएिमए आसुपन्ने ।
४.
१Ch. (चा.) पमत्ते.