________________
उत्तरायण, ३०
एवमावट्टजोणीसु पाणिणो कम्मकिविसा । न निविद्धन्ति संसारे सवट्ठेसु व खत्तिया कम्मसेङ्गेहि सम्मूढा दुक्खिया बहुवेयणा ।
माणुसासु जोणीसु विनिम्मन्ति पाणिणो कम्माणं तु पहाणा आणुपुद्दी कयाइ उ । जीवा सोहिमणुपत्ता व्याययन्ति मणुस्सर्यं माणुस्तं विग्गहं लडं सुई धम्मस्स दुल्हा | जं सोच्चा परिवन्ति तवं खन्तिमहिंसयं आहच्च सवणं लडुं सद्धा परमदुल्लहा । सोच्चा नेाजयं मग्गं बहवे परिजस्सई सुई चल सद्धं व वीरिथं पुण डुल्लहं । बहवे रोयमाणा वि नो य णं परिवई माणुसत्तमि आया जो धम्मं सोच्च सहे । तवस्सी वीरियं लद्धुं संबुडे निद्धुणे रयं सोही उयभूयस् धम्मो सुई । निवाणं परमं जाइ घयसित्ति व पावए विगिञ्च कम्मुणो देउं जसं संचिणु खन्तिए । सरीरं पाढवं हिच्चा उडुं पक्कमई दिसं विसालिसेहिं सीलेहिं जक्खा उत्तर-उत्तरा ।
१४
६.
' वज्जए -
७.
८.
ru
१०.
११.
१२.
१३.
१ Ch. (चा.) हिं. २ Ch. (चा.) विणिह . ३ Ch. (चा.)