________________
www
परीसहज्झयणं. सोच्चाणं फरसा नासा दारुणा गामकएटगा। तुसिणीश्रो उवेहेजा न ताओ मणसीकरे २५. १३ हयो न संजले निक्खू मणं पि न पओसए । तितिवं परमं नच्चा निक्खू धम्मं विचिन्तए २६. समणं संजयं दन्तं हणेजा कोइ कत्थई । नत्थि जीवस्स नासु त्ति एवं पेहेङ संजए २७. १४ पुकरं खलु जो निचं अणगारस्स निक्खुणो। सवं से जाइयं होश् नत्थि किंचि अजाश्यं २८. गोयरग्गपविहस्स पाणी नो सुप्पसारए । सेयो अनारवासु त्ति इश निक्खू न चिन्तए २९. १५ परेसु घासमेसेजा नोयणे परिणिट्ठिए । लके पिएमे अलद्धे वा नाणुतप्पेज पण्मिए ३०. अोवाहं न लब्जामि अवि लानो सुए सिया। जो एवं पमिसंचिक्खे अलानो तं न तऊए ३१. १६ नच्चा उप्पइयं पुक्खं वेयणाए दुहट्ठिए। अदीणो थावए पन्नं पुट्ठो तत्थ ऽहियासए ३२. तेगिहें नाजिनन्देजा संचिक्खऽत्तगवेसए । एवं खु तस्स सामएणं जं न कुजा न कारवे ३३.. - १ Ch. (चा.) समायरे. २ Ch. (चा.) तेइच्छं.