________________
१२६
उत्तरायणं. २९. ७ गरहणयाए णं नन्ते जीवे किं जणयइ ? गरहणयाए अपुरेकारं जणयइ, अपुरेकारगए गं जीवे अप्पसत्यहिंतो जोगस्तिो नियत्तेड, पसत्थे य पमिवार, पसत्थजोगपमिवन्ने य णं अणगारे अणन्तघाइपकावे खवे ॥७॥ ___सामाइएणं भन्ते जीवे किं जणयइ ? सामाइएणं सावजाजोगविरई जणयइ ॥ ८॥
९ चउच्चीसत्थएणं जन्ते जीवे किं जणयह ? च. दंसणविसोहिं जणय ॥ ९ ॥ ..
१० वन्दणएणं नन्ते जीवे किं जणयइ ? व° नीयागोयं कम्मं खवेइ, उच्चागोयं कम्मं निबन्धइ, सोहग्गं च णं अपमिहयं आणाफलं निवत्तेइ, दा. हिणजावं च णं जणयइ ॥ १० ॥
११ पमिकमणेणं जन्ते जीवे किं जणयइ ? प° वयरिदाणि पिहेइ, पिहियछिद्दे पुण जीवे निरुद्धासवे असबल चरित्ते अट्ठसु पवयणमायासु उवउत्ते अपुहत्ते सुप्पणिहिए विहरइ ॥ ११ ॥
१२ काउस्सग्गेणं जन्ते जीवे किं जणयइ ? का तीयपमुप्पन्नपायबित्तं विसोहेश, विसुद्धपायबित्ते य जीवे निव्वुयहियए ओहरियभरों व नारवहे पस. स्थज्जाणोवगए सुहं सुदेणं विहरइ ॥ १२ ॥
१३ पञ्चक्खाणेणं नन्ते जीवे किं जणयइ ? प°
१ Ch. (चा.) स्वयछि. २ Ch. (चा.) हिंदीए. ३Ch. (चा.) पन्नं. ४ Ch. ( चा.) भरु. A. (आ.) उहरियभार.