SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ १०० उत्तरायणं. २३. । २९. साहु गोयम पन्ना ते छिन्नो मे संसश्रो इमो । अन्नो वि संसयो मज्जं तं मे कहसु गोयमा २८.. लगो य जो धम्मो जो इमो सन्तरुत्तरो । देसि वमाणे पासेण य महाजसा एगकज्जपवन्नाणं विसेसे किं नु कारणं । लिङ्गे दुविहे मेहावी कहं विष्पञ्चश्रो न ते केसिमेवं बुवाणं तु गोयमो इणमब्बवी । विन्नाणे समागम्म धम्मसाहणमिलियं पच्चयत्थं च लोगस्स नागाविह विगप्पणं । जत्तत्थं गहणत्थं च लोगे लिङ्गपत्रोयणं अह ह भ पन्ना न मोक्खसन्भूयसाणा | नाणं च दंसणं चैव चरितं चैव निहए ३३. साहु गोयम पन्ना ते छिन्नो मे संसओ इमो । अन्नो वि संसयो मज्जं तं मे कहसु गोयमा ३४. गाणं सहस्साणं मज्जे चिट्ठसि गोयमा | ३६.. तेय ते गिन्ति कहं ते निशिया तुमे ३५. एगे जिए जिया पञ्च पञ्च जिए जिया दस । दसहा उ जिपित्ताणं सङ्घसत्तू जिणामहं सत्तू य इइ के कुत्ते केसी गोयममन्त्रवी । केसिमेवं बुवन्तं तु गोयमो इणमन्त्रवी । एप्प अजिए सत्तू कसाया इन्दियाणि य । ते जिपित्ती जहानायं विहरामि श्रहं मुणी ३७.. ३०. ३१. ३२. ३८. १ Ch. (चा. ) तर्सि २ Ch. (चा. ) एगप्पा. ३ Ch (चा) जिणित्.
SR No.022575
Book TitleUttaradhyayan Sutra Mul Path
Original Sutra AuthorN/A
AuthorJivraj Ghelabhai Doshi
PublisherJivraj Ghelabhai Doshi
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy