________________
१००
उत्तरायणं. २३.
।
२९.
साहु गोयम पन्ना ते छिन्नो मे संसश्रो इमो । अन्नो वि संसयो मज्जं तं मे कहसु गोयमा २८.. लगो य जो धम्मो जो इमो सन्तरुत्तरो । देसि वमाणे पासेण य महाजसा एगकज्जपवन्नाणं विसेसे किं नु कारणं । लिङ्गे दुविहे मेहावी कहं विष्पञ्चश्रो न ते केसिमेवं बुवाणं तु गोयमो इणमब्बवी । विन्नाणे समागम्म धम्मसाहणमिलियं पच्चयत्थं च लोगस्स नागाविह विगप्पणं । जत्तत्थं गहणत्थं च लोगे लिङ्गपत्रोयणं
अह
ह भ पन्ना न मोक्खसन्भूयसाणा | नाणं च दंसणं चैव चरितं चैव निहए
३३.
साहु गोयम पन्ना ते छिन्नो मे संसओ इमो । अन्नो वि संसयो मज्जं तं मे कहसु गोयमा ३४. गाणं सहस्साणं मज्जे चिट्ठसि गोयमा |
३६..
तेय ते गिन्ति कहं ते निशिया तुमे ३५. एगे जिए जिया पञ्च पञ्च जिए जिया दस । दसहा उ जिपित्ताणं सङ्घसत्तू जिणामहं सत्तू य इइ के कुत्ते केसी गोयममन्त्रवी । केसिमेवं बुवन्तं तु गोयमो इणमन्त्रवी । एप्प अजिए सत्तू कसाया इन्दियाणि य । ते जिपित्ती जहानायं विहरामि श्रहं मुणी
३७..
३०.
३१.
३२.
३८.
१ Ch. (चा. ) तर्सि २ Ch. (चा. ) एगप्पा. ३ Ch (चा) जिणित्.