________________
उत्तरायण, २३.
तरस लोगपईवेस्स आसि सीसे महायसे । भगवं गोयमे नामं विज्जाचरणपारए बारसङ्गविऊ बुद्धे सीससङ्घ समाजले । गामापुगामं रीयन्ते से विसावत्थमागए कोट्ठगं नाम उज्जाणं तम्मी नगरमएफले । फासुए सिद्धसंथारे तत्थ वासमुवागए केसी कुमारसमणे गोयमे य महायसे । उनओ वितत्थ विहरिंसु अल्लीणा सुसमाहिया ९. उभओ सीससङ्गाणं संजयाएं तत्रस्सियं । तत्थ चिन्ता समुत्पन्ना गुणवन्ताण ताइ रिसो वा इमो धम्मो इमो धम्मो व केरिसो । आयारधम्मपाणिही इमा वा सा व केरिसी चाउज्जामो य जो धम्मो जो इमो पञ्चसिक्खिओ । देसिओ वद्धमाणे पासेण य महामुणी
१०.
११..
१२.
अचेलओ य जो धम्मो जो इमो सन्तरुत्तरो । एगकज्जपत्रन्नाणं विसेसे किं नु कारणं अह ते तत्थ सीसां विन्नाय पक्तिक्कियं । समागमे कयमई उमओ के सिगोयमा गोयमे पडिरुवन्नू सीससङ्घसमाउले । जेट्ठे कुलमवेक्खन्तो तिन्दुयं वणमागओ केसी कुमारसमणे गोयमं दिस्समागयं । पडिरूवं पडिवत्तिं सम्मं संपडिवज्जई १ Ch. (चा. ) पदी.
६.
७.
८.
१३.
१४.
१५.
१६.