________________
चित्तसम्भूइज्जं
[ - १३.६.
मुसंडा पंचहिं संवरेहिं इह जीवियं अणवकंखमाणा । वोसटुकाए सुइचत्तदेहा महाजयं जयई जन्नसिद्धं ॥ ४२ ॥ के ते जोई के व ते जोइठाणे का ते सुया किं व ते कारिसंगं । हाय ते कयरा सन्ति भिक्खू कयरेण होमेण हुणासि जोहं ॥ ४३ ॥ तवो जोई जीवो जोइठाणं जोगा सुया सरीरं कारिसंगं । कम्मं एहा संजमजोगसन्ती होमं हुणामि इसिणं पसत्थं ॥ ४४ ॥
३१
के ते हरए के य ते सन्तितित्थे कहिं सिणाओ व रयं जहासि । आइक्ख णे संजय जक्खपूइया इच्छामो नाउं भवओ सगासे ॥ ४५ ॥ धम्मे हर बम्भे सन्तितित्थे अणाविले अत्तपसन्नलेसे । जहिं सिणाओ विमलो विसुद्ध सुसीइओ पजहामि दोसं ॥ ४६ ॥ एयं सिणाणं कुसलेहि विट्ठ महासिणाणं इसिणं पसत्थं । जहिं सिणाया विमला विसुद्धा महारिसी उत्तमं - ठाण पत्त ॥ ४७ ॥ त्ति बेमि ॥
॥ हरिएसिज्जं समत्तं ॥ १२ ॥
॥ चित्तसम्भूइज्जं त्रयोदशं अध्ययनम् ॥
जाईपराइओ खलु कासि नियाणं तु हत्थिणपुरम्मि । चुलणीए बम्भदत्तो उववन्नो पउमगुम्माओ ॥ १ ॥ कम्पिल्ले संभूओ चित्तो पुण जाओ पुरिमतालाम्म । सेट्ठिकुलम्मि विसाले धम्मं सोऊण पव्वइओ ॥ २ ॥ कम्पिल्लम्म य नयरे समागया दो वि चित्तसम्भूया । सुहदुक्ख फलविवागं कहेन्ति ते एक्कमेक्कस्स ॥ ३ ॥ चक्कवट्टी महिडीओ बम्मदत्तो महायसो । भायरं बहुमाणेणं इमं वयणमब्बवी ॥ ४ ॥ आसिमो भायरो दो वि अन्नमन्नवसाणुगा । अन्नमन्नमणूरन्ता अन्नमनहिएसिणो ॥ ५ ॥ दासा दसणे आसी मिया कालिंजरे नगे । हंसा मयंगतीरे सोवागा कासिभूमिए ॥ ६ ॥