________________
१९.९३ – ]
उत्तराध्ययनसूत्रम्
भावाणुवाएण परिग्गहेण उप्पायणे रक्खणसनिओगे ।
वए विओगे य कहं सुहं से संभोगकाले य अतित्तिलाभे ॥ ९३ ॥ भावे अतित्ते य परिग्गहंमि सत्तोवसत्तो न उवे तुट्ठि । अतुट्ठिदोसेण दुही परस्स लोभाविले आययई अवृत्तं ॥ ९४ ॥ तण्हाभिभूयस्त अदत्तहारिणो भावें अतित्तस्स परिग्गहे य । मायामुखं वडुइ लोभदोसा तत्थावि दुक्खा न विमुचई से ॥ ९५ ॥ मोसस्स पच्छा य पुरत्थओ य पओगकाले य दुही दुरन्ते । एवं अदत्ताणि समाययन्तो भावे अतित्तो दुहिओ अणिस्सो ॥ ९६ ॥ भावाणुरत्तस्स नरस्त एवं कत्तो सुहं होज्ज कयाइ किंचि । तत्थोवभोगे वि किलेसदुक्खं निव्वत्तई जस्स करण दुक्खं ॥ ९७ ॥ एमेव भावम्मि गओ पओसं-उवेश दुक्खोहपरंपराओ । पट्टचित्तो य चिणाइ कम्मं जं से पुष्णो. होइ दुहं विवागे ॥ ९८ ॥ भावे विरत्तो मणुओ विसोमो एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्झे वि सन्तो जलेण वा पोक्खरिणीपलासं ॥ ९९ ॥ एविन्दियत्था य मणस्स अत्था दुक्खस्स हेउं मणुयस्स रागिणो । ते चेव थोवं पि कयाइ दुक्खं न वीयरामस्स करेन्ति किंचि ॥ १०० ॥
१०९
न कामभोगा समयं उवेन्ति न यावि भोगा विगई उवेन्ति । जे तप्पओसी य परिग्गही य सो तेसु मोहा विगई उवेइ ॥ १०१ ॥ कोहं च माणं च तहेव मायं लोह दुगुंछं अरई रहं च । हासं भयं सोगपुमित्थिवेयं नपुंसवेयं विविहे य भावे ॥ १०२ ॥ आवज्जई एवमणेगरूवे एवंविहे कामगुणेसु सत्तो । अ य एयप्पभवे विसेसे कारुण्णदीणे हिरिमे वहस्से ॥ १०३ ॥ कप्पं न इच्छिज्ज सहायलिच्छू पच्छाणुतावेण तवप्पभावं । एवं वियारे अभियप्पयारे आवज्जई इन्दियचोरवरसे ॥ १०४ ॥ तओ से जायन्ति पओयणाई निमज्जिडं मोहमहण्णवम्मि । सुहेसिणो दुक्खविणोयणट्ठा तप्पच्चयं उज्जमए य रागी ॥ १८५ ॥ विरज्जमाणस्स य इन्द्रियत्था सद्दाश्या तावइयप्पगारा । न तस्स सव्वे वि मणुन्नयं वा निव्वन्त्तयन्ती अमणुन्नयं वा ॥ १०६ ॥ एवं ससंकप्पविकप्पणासुं संजायई समयमुवट्टियस्स । अत्थे असंकष्पयओ तओ से पहीयए कामगुणेसु तन्हा ॥ १०७ ॥