________________
६४ उत्तराध्यनसूत्रम् (अध्ययन १८) संजओ नाम नामेण, तहा गोत्तेण गोयमा । गद्दभाली ममायरिया, विजाचरणपारगा ॥ २२ ।। किरियं अकिरियं विणयं, अन्नाणं च महामुणी । एएहिं चउहिं ठाणेहिं, मेयन्ने कि पभासई ॥ २३ ॥ इइ पाउकरे वुध्धे, नायए परिणिव्वुए । बिज्जाचरणसंपन्ने, सच्चे सच्चपरक्कमे ॥ २४ ॥ पडंति नरए धोरे, जे नरा पावकारिणों । दिव्यं च गई गच्छंति, चरित्ता धम्ममारियं ।। २५ ॥ मायावुइयमेयं तु, मुसाभासा निरस्थिया । संजममाणो वि अहं, वसामि इरियामि य ॥ २६ ॥ सव्वेते विइया मझ, मिच्छादिट्ठी अणारिया । विज्जमाणे परे लाए, सम्मं जाणामि अप्पगं ॥ २७ ॥ अहमासि महापाणे, जुइमं वरिससओवमे । जा सा पालीमहापाली, दिव्वा वरिससओवमा ।। २८ ।। से चुए बंभलेोगाओ, माणुसं भवमागए । अप्पणो य परेसिं च, आउ जाणे जहा तहा ॥ २९ ॥ नाणारुइं च छद च, परिवज्जेज्ज संजए । अणद्वा जे य सव्वत्था, इइ विज्जामणुसंचरे ।। ३० ।। पडिकमामि पसिणाणं, परमंतेहि वा पुणो । अहो उदिए अहोराय, इइ विज्जा तवं चरे ॥ ३१ ॥ जं च मे पुच्छसी काले, सम्म सुध्धेण चेयसा । ताई पाउकरे बुद्धे, तं नाणं जिणसासणे ।। ३२ ।।