SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् (अध्ययनं १३) धम्मे हरए बंभे सतितित्थे, अणाविले असपसन्नलेसे । जहिं सिणाओ विमलो विसुद्धो, सुसीइभूओ पजहामि दोसं ॥४६॥ एय सिणाणं कुसलेहि दिटुं, महासिणाणं इसिणं पसत्थं । जहिं सिणाया विमला विसुद्धा, महारिसी उत्तमं ठाणं पत्त ॥४७॥ त्ति बेमि ।। इति हरिएसिज्जणाम बारहं अज्झयणं समत्तं ॥१२॥ ॥ अह चित्तसंभूइज्जं तेरहम अज्झयणं । जाईपराजइओ खलु, कासि नियाणं तु हथिणपुरम्मि । चुलणीए बंभदत्तो, उववन्नो पउमगुम्माओ ।। १ ।। कंपिल्ले संभूओ, चित्तो पुण जाओ पुरिमतालम्मि । सेट्ठिकुलम्मि विसाले, धम्म सेोऊण पव्वइओ ॥२।। कपिल्लम्मि य नयरे, समागया दो वि चित्तसंभूया । सुहदुक्खफलविवागं, कहति ते एक्कमिकरस ॥ ३ ॥ चकवट्टी महिड्ढीअ , बभदत्तो मःणे । भायर बहुमाणेणं, इम वयणमब्बवा ।।४।। आसीमो भायरो दो वि, अन्नमन्नवसाणुगा । अन्नमन्त्रमणूरत्ता, अन्नमन्नहितेसिणो ॥५॥ दासा दसण्णे आसी, मिया कालिंजरे नगे । इंमा मयंगतीरे, सोवागा कासिभूमिए ॥६॥
SR No.022569
Book TitleUttaradhyayan Sutra Mul Path
Original Sutra AuthorN/A
AuthorPurushudaniya Parshwanath SMP Jain Sangh
PublisherPurushudaniya Parshwanath SMP Jain Sangh
Publication Year1984
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy