________________
उत्तराध्ययनसूत्रम् (अध्ययनं २ )
सोचाणां फरुसा भामा, दारुणा गामकंटगा । तुसिणीओ उवेहेज्जा, न ताओ मणसी करे ||२५||
इओ न संजळे भिक्खू, मणपि न पओसए ।
"
तितिक्खं परमं नच्चा, भिक्खू धम्मं विचितए ||२६|| समणं संजय दंतं, हणेज्जा कोइ कत्थई । नत्थि जीवस्स नासुत्ति, एवं पेहेज्ज संजए ||२७|| दुः खलु भो निञ्च, अणगारस्स भिक्खुणा । - सव्वं से जाइयं होइ, नत्थि किंचि अजाइअ ||२८| -गोयरग्गपविट्ठस्स, पाणी नो सुप्पसारए । -सेओ अगारवासुक्ति, इइ भिक्खू न चिंतए ||२९|| परेसु घासमेसेज्जा भोयणे परिणिट्टिए । उद्धे पिंडे अलद्धे वा, नाणुतप्पिज्ज पंडिए ||३०|| अज्जेवाहं न लब्भामि, अवि लाभो सुवे सिया । जो एवं पडिसंचिक्खे, अलाभो तं न तज्जए ||३१|| नच्चा उप्पइयं दुक्खं बेयणाए दुहट्टिए । अदोणो ठावए पन्नं, पुट्ठो तत्थहियास ||३२|| तेगिच्छं नाभिनंदेज्जा; संचिक्खत्तगवेसए ।
एवं खु तस्स सामण्णं, जं न कुज्जा न कारवे ॥ ३३॥ अचेलगस्स लूहस्स, संजयस्स तवस्सिणो ।
तणेसु सयमाणस्स, हुज्जा गायविराहणा || ३४॥ आयवस्स निवारण, अउला हवइ बेयणा । एवं नच्चा न सेवंति, तंतुजं तमतज्जिया ||३५||