________________
उत्तराध्ययनसूत्रम् (अध्ययनं २३ )
उग्गं तव चरिनाण, जाया दाणि वि केवली । सब्वौं कम्मं खवित्ताणं, सिद्धिं पत्ता अणुत्तरं ॥ ५० ॥ एवं करंति सबुद्धा, पंडिया पवियक्खणा । विनियति भोगेसु, जहा सेो पुरिसेोत्तमेो ॥ ५१ ॥ त्ति वेमि ।
इति रहनेमिज्ज णाम बावीसइमं अज्झयणं समत्तं ।। २२ ।
&
॥ अह के सिगोयमिज्ज तेबीसइम अज्झयण ||
जिणे पासित्ति नामेण, अरहा लागपूइओ । संवुद्धप्पा य सव्वन्नू, धम्मतित्थयरे जिणे ॥ १ ॥ तस्स लागपईवरस, आसि सीसे महायसे | केसी कुमारसमणे, विज्जाचरणपारगे ॥ २ ॥ ओहिनाणसुए बुद्धे, सीससंघसमाउले | गामाणुगामं रीयंते, सावत्थि पुरमागए ॥ ३ ॥ बिंदु नाम उज्जाणं, तम्मी नगरमंडले | फासुए सिज्जस थारे, तत्थ वासमुबागए ॥ ४ ॥ अह तेणेव कालेणं, धम्मतित्थयरे जिणे । भगव वद्धमाणित्ति, सव्वलेोगस्मि विस्सुए || ५ | तस्स लागपईवस्स, आसि सीसे महायसे ।
भगव गोयमे नाम, विज्जाचरणपारए || ६ ||