________________
वासुपूज्यचरितम्.
श्रीनागेन्द्रमुनीन्द्रगच्छतिलकः श्रीवीरसूरिर्वभौ यस्माद्बोधमवाप्य मण्डलपतिर्जज्ञे यतिश्वचिगः । तच्छिष्य: परमार वंशविशदः श्रीवर्धमानप्रभुस्तत्पट्टोदय पर्वतैकतरणिः श्रीराम सूरिस्ततः ॥ १ ॥ चन्द्रः कुवलयोद्बोधे चन्द्रसूरिरभूदथा ततः शमसुधाम्भोधिदेवमूरिनीश्वरः ॥ २ ॥ बभूवाभयदेवाख्यः सूरिभूरिगुणस्ततः । श्री हेमसूरिर्याख्यां व्याचख्यौ भूभुजा समम् ॥ ३ ॥ श्रीमान्धनेश्वरः सूरिरथाजनि मुनिप्रभुः ।
रूपे वचसि च प्राप जयपत्रं जनेषु यः ॥ ४ ॥ गुरुर्विजयसिंह चक्रे प्रियमेलकम् ।
सर्वत्र स्वसरस्वत्या विद्वज्जनमनोऽम्बुधौ ॥ ५ ॥ निस्तदो ऽजनि देवेन्द्रम् रिर्यन्मुखमण्डपे । विलास कवित्वश्रीः साकं वक्तृत्वसंपदा ।। ६ ।। सूरेर्विजय सिंहस्य शिष्यो गुर्वाज्ञया ततः । सूरिः श्रीवर्धमानो ऽस्मिन्गच्छे यामिकतां दधौ ॥ ७ ॥ उदय द्रिरिव श्रीमान्स नन्द्यादुदयमभुः । यत्रोदयी वचोभानुर्भव्याम्भोजानि भासयेत् ॥ ८ ॥ अस्मिन्गुरुक्रमे भक्तः श्रीगल्लककुले ऽभवत् । धूतदुष्कर्माधर्माम्बुधिविधुः सुधीः ॥ ९ ॥ यो Sकारयन्महावीर चैत्यं संगमखेटके | तस्मै हलशतक्षोणी चतुर्वायुतां ददौ ।। १० ।। तरभूदघोम्मद कपर्दी येन कारितम् । चैत्यं युगादिदेवस्य ग्रामे वटसराभिधे ।। ११॥
[स. ४.१-११]
४६९
www.