SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ ४५४ श्रीवर्धमानमूरिविरचितं [स४.१२०९-१२२० अर्ककीर्तिस्तपस्तक्ष्ण्यादर्ककीर्तिमवाप्य सः। ययौ मृत्वाच्युते कल्पे शक्रकल्पेन तेजसा ॥ १२०९ ॥ भुक्तभोगभरः श्रीमानच्युतप्रच्युतः स च । राजनशोक निःशोकभावभूमिर्भवानभूत् ॥ १२१० ॥ . एकेन रोहिणीसंज्ञतपसार्जितपुण्ययोः । दम्पत्योयुवयोः प्रेमबन्धो निरवधिस्ततः ॥ १२११ ॥ रोहिणीतपसस्तस्य प्रभावाद्भवतोरभूत् । एवं सौभाग्यभाग्यश्री वनाभोगभास्वरा ॥ १२१२ ॥ एवं प्रभावमुद्भाव्य भव्यैः सेव्यमिदं व्रतम् । निदुःखसुखसिद्धयर्थमुपवासैयथाविधि ॥ १२१३ ॥ आचाम्लनिर्विकृतिकैरपीदं रोहिणीव्रतम् । उपवासाक्षमैः सेव्यं हृयोद्यापनमात्मभिः ॥ १२१४ ॥ - - इत्यकथ्यत वां भूप भवान्तरकथा पृथुः। इदानीं त्वदपत्यानां वदामि प्राग्भवं भवम् ॥ १२१५ ॥ - आस्ते पृथिव्या नेपथ्यं प्रथिता मथुरेति पूः। सिञ्चन्वीररसेनोर्वी वीरसेनो ररक्ष ताम् ॥ १२१६ ॥ विप्रो ऽग्निशर्मा तत्राभूत्सावित्रीति च तत्प्रिया । अभूवन्सूनवः सप्त शिवशर्मादयस्तयोः ॥ १२१७ ॥ ययुर्भद्रकभावास्ते दूना दारिद्यमुद्रया । धनार्जनार्थ सप्तापि पाटलीपुत्रपत्तनम् ।। १२१८ ॥ श्रीसिंहवाहनो नाम तत्र प्रभुरभूत्तदा । कमलश्रीतनूजस्तु तत्पुत्रो हरिवाहनः ॥ १२१९ ॥ कन्यां कनकमालाख्यां वसुमित्रमहीपतेः । तदा पर्यणयत्तत्र महर्या हरिवाहनः। ॥ १२२० ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy