________________
તત્ત્વાર્થાધિગમ સૂત્ર
से किं तं भवपच्चइअं ? २ दुहं । तं जहा - देवाण य नेरइयाण य ॥ [ नन्दि० सू० ७] यथोक्तनिमित्तः षड्विकल्पः शेषाणाम् ॥ २३ ॥
से किं तं खाओवसमिअं ? खाओवसमिअं दुण्हं । तं जहा- मणूसाण य पंचिदियतिरिक्खजोणियाण य । को हेऊ खाओवसमिअं ? खाओवसमियं तयावरणिज्जाणं कम्माणं उदिण्णाणं खएणं अणुदिण्णाणं उवसमेणं ओहिनाणं समुपज्जइ ॥ [ नन्दि० सू०८]
दोण्हं खओवसमिए पण्णत्ते । तं जहा - मणुस्साणं चेव पंचिदियतिरिक्खजोणियाणं चेव ॥ [ स्था० स्थान २ उ० १ सू० ७१] छव्विहे ओहिनाणे पण्णत्ते । तं जहा - अणुगामिए, अणाणुगामिते, वड्ढमाणते, हीयमाणते, पडिवाई, अपडिवाई ॥ [ स्था० स्थान ६ सू० ५२६]
ऋविपुलमती मनः पर्यायः ॥ २४ ॥
मणपज्जवणाणे दुविहे पण्णत्ते । तं जहा - उज्जुमति चेव विउलमति चेव ॥
૫૮૨
[स्था० स्थान २ उ० १ सू० ७१]
विशुद्ध्यप्रतिपाताभ्यां तद्विशेषः ॥ २५ ॥
तं समासओ चउव्विहं पण्णत्तं । तं जहा - दव्वओ खित्तओ कालओ भावओ तत्थ दव्वओ णं उज्जुमईणं अणंते अणतपएसिए खंधे जाणइ पासइ । ते चेव विउलमई अब्भहियतराए विउलतराए विसुद्धतराए वितिमिरतराए जाणइ पासइ । खेत्तओणं उज्जुमईअ जहन्त्रेण अंगुलल्स असंखेज्जइभागं उक्कोसेण अहे जाव ईमीसेरयणप्पभाए पुढवीए उवरिम हेट्ठिल्ले खुड्डग परेउड्डुं जाव जोइसस्स उवरिमतले तिरियं जाव अंतो मणुस्सखिते अड्डाइज्जेसु दीवसमुद्देसु पण्णरस्सकम्मभूमीसु तीसाए अकम्मभूमीसु छप्पण्णए अंतरदीवणेसु सण्णीणं पंचिदियाणं पज्जत्तयाणं मणोगए भावे जाणइ पासइ । तं चेव विउलमइ अड्डाइज्जेहिं अंगुलेहिं अब्भहियतरं विउलतरं विसुद्धतरं वितिमिरतरागं खेत्तं जाणइ पासइ कालओणं उज्जुमइ जहण्णेणं पलिओवमस्सअसंखिज्जइ भाग उक्कोसेणंवि पलिओवमस्स असंखिज्जइ भागं अतीयमणागयं वा कालं जाणइ पासइ तं चेव विउलमइ अब्भहियतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइ । भावओ णं उज्जुमइ अणंते भावे पासइ सव्वभावाणं अणंतभागं जाणइ पासइ । तं चेव विउलमइणं अब्भहियतरागं विउलतरागं विसुद्धतरागं जाणइ पासइ । मणपज्जवण्णाणं पुण जण मण परिचितिअत्थ पागडणं माणुसखित्त निबद्धं गुणा पच्चइयं चरित्तवओ सेतं मणपज्जवणाणं ॥ [ नन्दि० सू० १८]
विशुद्धिक्षेत्रस्वामिविषयेभ्यो ऽवधिमन:पर्ययोः ॥ २६ ॥