________________
सू०३५]
स्वोपज्ञभाष्य-सिद्धसेनीयाटीकासहितम्
५२७
॥ इति भगवच्छ्री-उमास्वातिजी-महामहोपाध्यायपादैः
संदृब्धस्य ___ तत्त्वार्थाधिगमाऽऽख्य-शास्त्रस्योपरि प्रथमाध्यायस्य कारिकासहितस्य स्वोपज्ञ-भाष्यस्य
अथ च तस्योपरि पण्डितवर्य श्री सिद्धसेनगणिवर्यविरचितायाः
___ विस्तृत-व्याख्यायाश्च युगप्रधानाचार्यसम-परमशासनप्रभावकपंन्यासप्रवर-गुरुदेवश्रीचन्द्रशेखरविजयस्य विनेयेन मुनिश्रीरत्नवल्लभविजयेन गुरुप्रसादेन
विहितः चन्द्रप्रभाख्यविवेचन-सहितः प्रेमप्रभाभिधो गुर्जरगिरा
भावानुवादः समाप्तिमगात् ॥