SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ लिए अनेक तरहके दानोंके मनको लुभानेवाले जुदेजुदे फलोंका ऐसा वर्णन किया है कि जिसके देखनेसे उनकी स्वार्थ मियताका पूरा पता मिलता है, देखो"सुवर्णशृङ्गः सुविराजितानां, गवां सहस्रं च नरः प्रदाता । पामोति पुण्यं दिवि देवलोक-मित्येवमाहुर्मुनिदेवसंघाः ॥५६॥ प्रयच्छति यः कपिलां सवत्सां, शस्यस्य दोहां द्रविणाय्यशृंगीम् तैस्तैर्गुणैः कामदुधास्य भूत्वा, नरं प्रदातारमुपैति सा गौः ॥५७॥ यावन्ति रोमाणि भवन्ति धेन्वा-स्तावत्फलंलगोभते प्रदाता। पुत्राँश्च पौत्राँश्च कुलं च सर्व-मासप्तमं तारयते परत्र ॥ ५८ ॥ सदक्षिणां काञ्चनचारुशृङ्गी, कांस्योपदीहां द्रविणोत्तरीयाम् । धेनुं तिलानां ददतो द्विजाय, लोका वसूनां सुलभा भवन्ति ॥ ५९॥ स्वकर्मभिनिवसन्निबद्धं, तीव्रान्धकारे नरके पतन्तम् । महार्णावानौरिव वातयुक्ता, दानं गवां तारयते परत्र ॥ ६॥ यो ब्रह्मदेयां तु ददाति कन्यां, भूमिप्रदानं च करोति विप्रे। ददाति वित्तं विविधं च यश्व, सलोकमामोति पुरन्दरस्य ॥६१॥ नैवेशिकं सर्वगुणोपपन्नं, यो वै ददाति पुरुषो द्विजाय । स्वाध्यायचारित्रगुणान्विताय,तस्यापि लोकान् प्रवदन्ति नित्यान् ॥६२॥ धूर्यप्रदानेन तथा गवाश्चै-लॊकानवाप्नोति नरो वसूनाम् । स्वर्गाय चाप्याहुर्हिरण्यदानं, ततो विशिष्टं कनकप्रदानम् ॥६३॥ छत्रपदानेन गृहं विशिष्ट, यानं तथोपानसम्पदाने । वस्त्रमदानेन फलं सुरूपं, गन्धप्रदाता सुरभिर्नरः स्यात् ॥६॥
SR No.022530
Book TitleMat Mimansa
Original Sutra AuthorN/A
AuthorVijaykamalsuri, Labdhivijay
PublisherMahavir Jain Sabha
Publication Year1921
Total Pages236
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy