________________
(१४४) बालक होता भया, सुवर्ण किसी कांतिवाला वह बालक दुष्ट दैत्योंको मारनेवाला होता भया ॥ ३६-से-४१॥
मत्स्यपुराणके १५७ वे अध्यायमेंसे स्वामि कार्तिककी यह उत्पत्ति लिखी है
सूतजी बोले. इसके अनंतर" वाम विदार्य निष्क्रान्तः, सुतो देव्याः पुनः शिशुः । स्कंदाच वदने वह्नः, शुक्रात् सुबदनोऽरिहा ॥ १॥ कृत्तिका मेलनादेव, शाखाभिः सविशेषतः । शाखा भिधाः समाख्याताः, षट्सु वक्त्रेषु विस्तृतः॥२॥ यतस्ततो विशाखोऽसौ, ख्यातो लोकेषु षण्मुखः।। स्कंदो विशाखः षड्वक्त्रो, कार्तिकेयश्च विश्रुतः ॥ ३ ॥ चैत्रस्य बहुले पक्षे, पंचदश्यां महाबलो। संभूतावर्कसदृशौ, विशाले शरकानने ॥४॥ चैत्रस्यैव सिते पक्षे, पञ्चम्यां पाकशासनः । बालकाभ्यां चकार, मत्वा चामरभूतये ॥ ५॥ तस्यामेव ततः षष्ठया-मभिषिक्तो गुहः प्रभुः । सर्वैरमरसंघातै-ब्रह्मेन्द्रोपेन्द्रभास्करैः ॥ ६॥ गंधमाल्यैः शुभै पै-स्तथा क्रीडनकैरपि । छत्रैश्चामरजालैश्च, भूषणैश्च विलेपनैः ॥७॥ अभ्यचितो विधानेन, यथावत् षण्मुखः प्रभुः । सुतामस्मै ददौ शक्रो, देवसेनेति विश्रुताम् ॥ ८॥ पल्यथं देवदेवस्य, ददौ विष्णुस्तदायुगन् । यक्षाणां दश लक्षाणि, दद धनाधिपः ॥९॥"
तो विधान
देवसेना स्तदायुधान
॥"