________________
66
Studies in Umāsvāti
34. ekādaśa jine/ Tattvārtha Sūtra, IX, 11. nirastaghātikarma-catus
aye jine vedanīyasadbhāvāt tadāśrayā ekādaśaparişahāḥ santi/ nanu ca mohanīyodaya-sahāyābhāvāt kşudādivedanā-bhāve parişahavyapadeśo na yuktah/satyam etat—vedanābhāve 'pi dravyakarmasadbhāvāpeksayā parişahopacāraḥ kriyate, ...dhyānopacāravat athavā-ekādaśa jine 'na santi' iti vākyase-sah kalpaniyah; sopaskāratvāt sātrānām/ Sarvārtha- siddhi, IX, 11. Cf. adhyātmikā hi svarasato Digambaraśāstram eva kiñcit pramanatvenopanayanti, Svetāmbaraśāstram tu samvedakatayeti tān praty ubhayopadeśo ‘pi yujyata iti, tān praty evam upadesa-vyam nanu ‘ekādaśa jine' iti ubhayesam Tattvārthasūtram .../ atha 'ekādaśa' ity anantaram 'na santi' ity adhyāhartavam iti cet ? na, svāmitvacintāvasare etasya viparītavyākhyānatvāt/ etena 'santi fekenādhikā daśa'ity apavyākhyānam āveditam/ittham ca ekādaśa jine santi vedanīyasattvāt, na santi vā, mohābhāvāt' ity
asamarthadurāgraho 'pi nirastaḥ/ Adhyātmamataprīkṣā, pp. 221-2. 35. etenaiva ca “sukham nohaksayajanya eva gunah” ity api nirastam,
evam saptāşasamkhyāparigañanabhangaprasangāt, vedanīyakşayasya nirarthakatva-prasangāc ca/avyābādhatvam vedanīyakşayasya phalam iti na dosa iti cet ? na, tadd hi duhkhā-nanuviddhaSukham eva na tv anyat, sakalakarmajanyākulatā-vilayasya tatve tu tasya krtsnakarmaksaya- janyatvam yuktam, na tv ekajanyatvam/ Ibid. p.
353 36. nokammakammahāro uvayāreņa tassa āgame bharido/
ņa hu ņicchayeņa so vi hu sa vīyarāo paro jamhā//Bhāvasangrah, 113. tadīyaudārikaśarīrasthiteh paramaudārikaśarīrasthitirūpatayā asmadādy audārikaśarīrasthitivilaksanatvāt/ tasyāś ca kevalyavasthāyām keśādivsddhy-abhāvavat tadbhuktyabhāvo viruddha eva/
Quoted in Nyāyakumudacandra, II, p. 857, n. 2. 37. savvajīvāņam pi ya ņam akkharassa anamtabhāgo niccugghā-țio ci
hai/ ...jai puņa so vi avarijjā, tā ņam jīvo ajīvattaņam pāvijjā//
- Namdi Suttam, p. 68. 38. For a parallel between the Jaina gunasthānas and the Buddhist
process of the destruction of anuśayas (e.g. satkāya-drsi, rāga, pratigha, avidyā) through darśana-mārga and bhāvanā-mārga
culminating in Arhatship: see Jaini 1977 and 1992. 39. jam kevalam ti ņāņam tam sokkham pariņamam ca so ceva/