________________
Umāsvāti on the Quality of Sukha 61 12. kevalajñānarūpeṇānantavīryavrttivat / Ibid. II. 4, para 261. 13. See Jaini 1979, p. 105. 14. Sukhaduḥkhajivitamaranopagrahāśca/TS, V, 20.
Sadasadvedyodaye'ntarangahetau sati bāhyadravādiparipākanimittavaśādutpadyamānah prītiparitāpārūpaḥ pariņāmaḥ sukhaduhkham ityākhyāyate/.. etāni sukhādīni jīvasya pudgalaksta upakārah/ mūrtimaddhetusamnidhāne sati tadutpatteħ/ Sarvārthasiddhi, V, 20. para 565. cf. Siddhasena:—bāhyadravyasambandhāpeksasadvedyodayāt saņsāryātmanaḥ prasādapariņāmḥ sukham/. . . asadvedyodayād ātmapariņāmo bāhyadravyāpekṣaḥ samkleśaprāyo duḥkham. Bhāsya
īkā, V, 20. 15. Cf. aśeșalābhāntarāyanirāsāt parmaśubhapudgalānām ādānam
(parityaktakavalāhārariyāņām)... yad anantadānalabdhyādayaḥ uktāḥ abhayadānādihetavo dānāntarāyādisamksayād bhavanti siddhesv api tatprasangaḥ? naisa dosaḥ, śarīranāmatīrthakaranāmakaramodayā- dyapeksatvāt teşām tad abhāve tad aprasangaḥ, paramānandāvyābādha- rūpenaiva teşām (abhayadānādīnām) tatra vȚttiḥ/ kevalajñānarūpeṇa anantavīryavịttivat/
Tattvārthavārttika, II. 4. (I, p. 106.) 16. pakkhīnaghādikammo añamtavaravīrio adhikatejo/ jādo animdio so ņāņam sokkham ca pariņamadi//
Pravacanasāra, 1,19. 17. Amộtacandra:-ayam khalvātmā
śuddhopayogasamarthyāt prakṣīņa-ghātikarmā ... samastamohanīyābhāvādatyantanirvikāraśuddhacaitanyasvabhāvamātmānam āsādayan svayameva svaparaprakāśakatvalaksanam jñānamanākulatvalaksanam saukhyam ca bhūtvā pariņamate/ evamātmano jñānānadau svabhāva eva/ svabhāvasya tu parānapeksatvād indriyarvinā'pyātmano jñānānadau sambhavatah/
Ibid. I, 19. 18. athaitadeva pratyakşam pāramārthikasaukhyatvenopakṣipati
jādam sayam samattam nānamanamtatthavitthadam vimalam rahiyam tu oggahādihim suham ti egamtiyam bhaņiyam//
- Pravacanasāra, I, 59. 19. Amrtacandra:svayam jātatvāt, samantatvāt, anantārthaviststatvāt,
, vimalatvāt, avagrahādirahitatvācca pratyakşam jñānam sukham