________________
The Yoga of Umāsvāti 37 16. ibid., Kartrādisādhānesvicchāto višesādhyavasāyah/7/. 17. Rājavārtika alias Tattvārtha-vārtika of Bhaa Akalankadeva, Viryāntarāya
Jñānāvarana-kşayaksayopaśamāpekṣeņa ātmānātma-pariņāmaḥ pudgalena ca svapariņāmaḥ vyatyayena ca niscayavyavahāranayāpeksayā
kriyata iti karma.6.1.7. 18. ibid., 6.1.9 Ātmanaḥ ekatve' pi paryāyabhedāt yogasya bhedo jñeyaḥ. 19. ibid., 6.1.12 Dhyānam yoga iti cet; nah, tasya vaksyamāṇatvāt. 20. ibid., 6.1.13 Samudāye yogavyapadeśa-prasanga iti cet; nah, pratyekam
vākyaparisamāpteủ. 21. ibid., 6.1.12 Ihāsravapratipādanārthatvāt trividhakriyā yoga ityucyate. 22. ibid., 1.1.10 Kriyāpariņāmina ātmanastrividha-vargaņālambanāpekṣah
pradeśaparispandaḥ sayogakevalino yogavidhirvidhīyate, tadālambanā
bhāvāt uttaresāṁ yogavidhirnāsti. 23. Tattvārtha-ślokavārtikam of Vidyānandasvāmi (T.Ślv.), ( Sanskrit) ed.
Pt. Manoharlal, Jaina Grantha Uddhāraka Kāryālaya, Mumbai, 1918, on 6.1: Kāyādi-vargaņā-'laṁba-pradeśa-spandanam hi yat/ Yuktam kāyādi-karmāsya sakriyatva-prasiddhitah//2// ... Na ca tasyāyogakevalini siddhesu ca prasaktis tesāṁ pradeśa-parispandā-bhāvāt/ ... Yasya tu
pradeśa-spandah syat sa tathā prasiddho yathā sayoga iti yuktih. 24. ibid., Athāsravaṁ vinirdeşukāmah prāgātmano'ñjasā/ Kāya-vārmanasām
karma yogo'stītyāha karmaņām//1/1. 25. ibid., on 6.2: Sa āsrava iha proktaḥ karmāgamana-kāraṇam/...//6.2.1/1. 26. Dixit, K.K., Pt. Sukhlālji's Commentary on Tattvārtha Sūtra of Vācaka
Umāsvāti, L.D. Series No.44, L. D. Institute of Indology, Ahmedabad,
1974, pp. 229–30. 27. TAS., 6.3-4: śubhaḥ punyasya//3// Aśubhaḥ pāpasya//4/7. 28. Dixit, K.K., op. cit., pp. 31-232. 29. TAS., 6.2–4: Sa āsravaḥ//2/7: see supra ft. nt. 27. 30. ibid., 6.5: Sakaṣāyākasāyayoḥ sāmparāyikaryyāpathayoḥ/. 31. R.V., 1.18.7: Yasmād rte na sidhyati yajño vipaścitas cana/ Sa dhīnām
yogam invati/l. 32. TAS., 9.42 (Auto-comm.): Tad etaccaturvidhaḥ śukla-dhyānań
tri-yogasya kāyayogasyāyogasya yathāsaṁkhyam bhavati/ Tatra triyogānām prthaktva-vitarkam, aikānyatama-yogānām ekatva-vitarkaṁ kāyayogānāṁ sūksma-kriyām, apratimātma-yogānāṁ vyuparatakriyanivettīti.