________________
Śīta-vātātapair-daṁśair-maśakaiś-cāpi kheditaḥ/
mā samyaktv-ādiṣu dhyānam na samyak samvidhāsyati// (Kapadia, 'Prastāvanā', p. 21; Śanti Sūri, p. 95. Could this verse belong to the Dhyana-prakaraṇa?)
Also,
Uktam ca Vācakaiḥ:
Mangalaiḥ kautukair-yogair-vidyā-mantraiśca-auṣadhaiḥ/ na śakyā maraṇāt-trātum sêndrā devagaṇā api// (Kapadia, p. 22; Śanti Sūri, p. 191)
And
The Works of Vācaka Umāsvāti 15
Vācakenāpyuktaṁ:
Yad-raga-dosavad vākyaṁ tattvād-anyatra vartate/ savadyam vāpi yat satyam tat sarvam anṛtam viduḥ// (Kapadia, ibid.)
(Cited also by Siddhasenagani in his commentary on 7.9 of the Tattvärthādhigama-sūtra, pt. 2, p. 75.)
Also see the following verses;
Uktam hi:
Na pita bhrātaraḥ putrāḥ na bhāryā na ca bāndhavāḥ/ na śaktāḥ maraṇāt-trātuṁ saktān samsara-sāgare// (Śānti Sūri, p. 399)
And
Tathā ca Vācakaḥ:
Carma-valkala-cīrāņi kūrca-muṇḍa-jaā śikhā
na vyapōhanti pāpāni śodhakau tu daya-damau//
(Santi Sūri, p. 292)
The undernoted verse, too, perhaps may be from some work of
Umāsvāti:
Tathôktam:
Anagāro munir-maunī sādhuḥ pravrajito vratī śramaṇaḥ kṣapanaś caiva yatiś caikārtha-vācakāḥ// (Santi Sūri, p. 18)
Now to some Āryā quotations:
Tathā ca Vācakaḥ:
Dhūrtānaikṛtikāḥ stabdhāḥ lubdhāḥ kārpāikāḥ śahāḥ/ vividhām te prapadyante tiryag-yonim duruttarām// (Santi Sūri, p. 281)