________________
પ્રમાણ
મનઃ પર્યાયજ્ઞાનના બે પ્રકાર છે10) ઃ (૧) 28 જુમતિમન:પર્યાયજ્ઞાન भने (२) विपुलमतिमन:५यायान. . (આ છએ પ્રકારોનું સ્વરૂપ કર્મગ્રંથથી જાણવું.) આ રીતે પ્રત્યક્ષ જ્ઞાનનું વર્ણન પૂર્ણ થાય છે. પરોક્ષ પ્રમાણનું સ્વરૂપ અને તેના પ્રકારો -
પરોક્ષ પ્રમાણનું સ્વરૂપ અને તેના પ્રકારો જણાવતાં પ્રમાણનયતત્તાલોક ગ્રંથમાં કહ્યું છે કે,
अस्पष्टं परोक्षम् ।।३-१।। स्मरण-प्रत्यभिज्ञान-तर्कानुमानागमभेदतस्तत् पञ्चप्रकारम् ।।३-२।।11)
અર્થ : જે જ્ઞાન અસ્પષ્ટ હોય છે, તે પરોક્ષ જ્ઞાન કહેવાય છે. તેના ५iय ५७१२ छ - (१) २५२५, (२) प्रत्यभिज्ञान, (3) 15, (४) अनुमान भने (५) भागम.
હવે પરોક્ષ પ્રમાણના પાંચ પ્રકારોનું સ્વરૂપ જોઈશું. (१) स्म२४॥ :- स्म२४।सक्षमतावतi छैनतईमाषामा युं छे ,
अनुभवमात्रजन्यं ज्ञानं स्मरणम्, यथा तत् तीर्थंकरबिम्बम्। (12) 10. मन:पर्यायज्ञानं द्विविधम्-ऋजुमतिमन:पर्यायज्ञानम्, विपुलमतिमन:पर्यायज्ञानम् ।।१-२४।। विशुद्धिकृतश्च अप्रतिपातकृतश्चनयो: प्रतिविशेषः। तद्यथा-ऋजुमतिमन:पर्यायज्ञानाद् विपुलमतिमन:पर्यायज्ञानं विशुद्धतरम्। (तत्त्वार्थभाष्य) ऋजुमतिमन:पर्यायज्ञानं प्रतिपतत्यपि भूयः, विपुलमतिमन:पर्यायज्ञानं च तु न प्रतिपततीति।। 11. अथ परोक्षमुच्यते अस्पष्टं परोक्षम्। तच्च स्मरण-प्रत्यभिज्ञान-तर्काऽनुमानाऽऽगमभेदतः पञ्चप्रकारम्। (जैनतर्कभाषा) 12. अर्थतेषु तावत् स्मरणं कारणगोचरस्वरूपैः प्ररूपयन्ति - तत्र संस्कारप्रबोधसंभूतमनुभूतार्थविषयं तदित्याकारं संवेदनं स्मरणम् ।।३।। अनुभवजन्यो य: संस्कार:-आत्मशक्तिविशेषस्तस्य प्रबोधात् सम्भूतम् - उत्पन्नम्, इति कारणनिरुपणम्, प्रत्यक्षादिप्रमाणैरनुभूतोऽर्थ:-विषयो यस्य तदनुभूतार्थविषयम्, इति विषयप्रदर्शनम्, तदित्याकारंतच्छब्देनोल्लेखनीयम्, इति स्वरुपप्रतिपादनम्, वेदनं-ज्ञानं स्मरणमित्युच्यते। स्मरणं प्रत्युदबुद्धसंस्कार: कारणम्। अनुभूतार्थस्तस्य विषयः। तच्छब्देनोल्लेखस्तस्य स्वरूपमिति ।।३-३ ।। (प्र.न.तत्त्वा.) स्मरणस्य उदाहरणम् - तत् तीर्थकरबिम्बमिति यथा ।।३-४।। - तदित्यनेन यत् प्राक् प्रत्यक्षीकृतं स्मृतं प्रत्यभिज्ञातं वितर्कितमनुमितं श्रुतं वा भगवतस्तीर्थकरस्य बिम्ब-प्रतिकृति: तस्य परामर्शः ।।४।।