________________
૧૭૬
જૈનદર્શનના મહત્ત્વના સિદ્ધાંતો
ઉત્તર.અંતરંગ પ્રત્યાત્તિથી ઘટ' પદની શક્તિ ભાવઘટમાં જ સ્વીકાર કરવામાં આવી છે, નામાદિ ઘટમાં નહીં. તેથી ઘટપદથી ભાવઘટન ४ स्वी१२ ४२वो मे, मेवो शनयनो अभिप्राय छ (74).
ટૂંકમાં, શબ્દનયને જે પ્રકારનો ધ્વનિ (શબ્દ-પ્રયોગ) હોય તે પ્રકારનો જ અર્થ આ શબ્દથી ઈષ્ટ છે, અન્યલિંગાદિથી યુક્ત શબ્દપ્રયોગથી અન્યલિંગાદિથી યુક્ત અર્થની પ્રતીતિ શબ્દનય માનતો નથી75). (6) सममि३० नय:
આ નયનું સ્વરૂપ જણાવતાં જૈનતર્કભાષામાં કહ્યું છે કે,
पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थं समभिरोहन् समभिरूढः।(76) शब्दनयो हि पर्यायभेदेऽप्यर्थाभेदमभिप्रैति, समभिरूढस्तु पर्यायभेदे भिन्नाननभिमन्यते। अभेदं त्वर्थगतं पर्यायशब्दानुपेक्षत इति, यथा इन्दनादिन्द्रः, शकनाच्छक्रः, पुर्दारणात्पुरन्दर इत्यादि।
74. घटपदान्नामादि घटोपस्थितेरस्खलिततया दर्शनात् तत्र तत्पदशक्तेरव्याहतत्वात् स्वारसिकघटपदलक्षणो व्यपदेशस्तु न विरुध्यते इति चेत्? न, अन्तरङ्गप्रत्यासत्या भावघट एव घटपदशक्तेरभ्युपगमात्, नामादिषु तत्पदप्रयोगस्यास्वारसिकत्वादिति दिग् (अनेकांतव्यवस्था) 75. यादृशो ध्वनिस्तादृश एवार्थोऽस्येष्ट इति। अन्यलिङ्गवृत्तेस्तु शब्दस्य नान्यलिङ्गवाच्यमिच्छत्यसौ। नाप्यन्यवचनवृत्तेः शब्दस्य अन्यवचनवाच्यं वस्त्वभिधेयमिच्छत्यसौ इति भावः (अने.व्य.) 76. समभिरूढः ।।७-३६।। इन्दनादिन्द्रः शकनाच्छक्रः पूर्दारणात् पुरन्दर इत्यादिषु यथा ।।७-३७।। (प्र.न.तत्त्वा.) पर्यायशब्देषु-इन्द्र-पुरन्दरादिशब्देषु, निरुक्तिभेदेन-निर्वचनभेदेन, भिन्नमर्थं समभिरोहन्-अभ्युपगच्छन् समभिरुढः ।।३६।। अयमर्थ:- यद्यपि इन्द्र-शक्रादयः शब्दा इन्द्रत्व-शक्रत्वादिपर्यायविशिष्टस्यार्थस्य वाचकाः, न केवलं पर्यायस्य, तथापि समभिरूढनयवादि गौणत्वाद् द्रव्यवाचकत्वमुपेक्ष्य प्रधानत्वात् पर्यायवाचकत्वमेवाङ्गीकुर्वन् ‘इन्द्रादयः शब्दाः प्रतिपर्यायबोधकत्वाद्, भिन्नभिन्नार्थवाचकाः' इति मन्यते। शब्दनयो हि नानापर्यायभेदेऽप्यर्थाभेदमेवाभिप्रैति, समभिरूढस्तु पर्यायभेदे अर्थभेदं प्रतिपद्यते इति विशेषः।।३७॥