________________
નયવાદ
१४७
અનુસંધાનપૂર્વક નયચક્રસારમાં પણ સુંદર રીતે સ્પષ્ટ કરી છે. (45) નયોપદેશ ગ્રંથમાં પણ આ વિષયમાં ખૂબ સ્પષ્ટતા કરી છે. વિસ્તાર ભયે કેવળ તેના મૂળ પાઠ ટિપ્પણીમાં સંકલિત કર્યા છે.(46) આ રીતે સંગ્રહનય, સંગ્રહ કરવામાં તત્પર એક અધ્યાવસાય વિશેષ છે. સંગ્રહનયના ५५॥ यार निक्षेप मानवामां आवे छ. (47) (3) व्यवहार नय:
વ્યવહારનયનું સ્વરૂપ સમજાવતાં જૈનતર્કભાષામાં કહ્યું છે કે, 45. सामान्यवस्तुसत्तासङ्ग्राहकः सङ्ग्रहः। स द्विविधः सामान्यसङ्ग्रहो विशेषसङ्ग्रहश्च। सामान्यसङ्ग्रहो द्विविध: मूलत उत्तरश्च। मूलतोऽस्तित्वादि-भेदतः षड्विधः, उत्तरतो जातिसमुदायभेदरूपः। जातितः गवि गोत्वं, घटे घटत्वं, वनस्पतौ वनस्पतित्वं। समुदायतो सहकारात्मके वने सहकारवनं, मनुष्यसमूहे मनुष्यवृंदं, इत्यादि समुदायरूपः। अथवा द्रव्यमिति सामान्यसङ्ग्रहः, जीव इति विशेषसङ्ग्रहः। तथा विशेषावश्यके - "संगहणं संगिण्हइ संगिझंते व तेण भेया। तो संगहोत्ति संगहियपिंडियत्थं वओ जस्स"।। (विशे. २२०३) संग्रहणं सामान्यरूपतया सर्ववस्तुनामाक्रोडनं सङ्ग्रहः। अथवा सामान्यरुपतया सर्व गृह्णातीति सङ्ग्रहः। अथवा सर्वेऽपि भेदा: सामान्यरूपतया सगृह्यन्ते अनेनेति सङ्ग्रहः। अथवा सङ्ग्रहीतं पिण्डितं तदेवार्थोऽभिधेयं यस्य तत् सङ्ग्रहीतपिण्डितार्थं एवंभूतं वचो यस्य सङ्ग्रहस्येति। तत्र सगृहीतपिण्डितं तत् किमुच्यते इत्याह - संगहीयमागहीयं संपिडियमेगजाइमाणीयं। संगहीयमणुगमो वा वइरेगो पिंडियं भणियं।। (विशे.२२०४) सामान्याभिमुख्येन ग्रहणं संगृहीतसङ्ग्रह उच्यते, पिण्डितं त्वकेजातिमानीतमभिधीयते पिण्डितसङ्ग्रहः। अथ सर्वव्यक्तिष्वनुगतस्य सामान्यस्य प्रतिपादनमनुगमसङ्ग्रहोऽभिधीयते। व्यतिरेकस्तु तदितरधर्मनिषेधाद् ग्राह्यधर्मसङ्ग्रहकारकं व्यतिरेकसङ्ग्रहो भण्यते यथा जीवो जीव: इति निषेधे जीवसङ्ग्रह एव जीवाः। अत: १ सङ्ग्रह २ पिण्डितार्थ ३ अनुगम ४ व्यतिरेकभेदाच्चतुर्विधः। अथवा स्वसत्ताख्यं महासामान्यं संगृह्णाति इतरस्तु गोत्वादिकमवान्तरसामान्यं पिण्डितार्थमभिधीयते महासत्तारूपं अवान्तरसत्तारूपं "एगं निच्चं निरवयवमक्कियं सव्वगं च सामन्नं" (विशे. २२०६) एतद् महासामान्यं गवि गोत्वादिकमवान्तरसामान्यमिति संग्रहः। 46. सङ्ग्रहः सङ्गृहीतस्य पिण्डितस्य च निश्चयः। सगृहीतं परा जातिः पिण्डितं त्वपरा स्मृता ।।२२। एक-द्वि-त्रि-चतु:-पञ्च-षड्भेदा जीवगोचराः। भेदाभ्यामस्य सामान्यविशेषाभ्यामुदीरिताः ।।२३।। उपचारा विशेषाच, नैगम-व्यवहारयोः। इष्टा ह्यनेन नेष्यन्ते, शुद्धार्थपक्षपातिना ।।२४।। 47. अस्यापि चत्वारो निक्षेपा अभिमता (नयरहस्य)