SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ प्रतिभवमपि श्रीमत्पादाम्बुजातयुगस्य ते ... परिचरणतो लप्सीयाऽहं शमामृतसम्पदम् ॥ ४५ ॥ रागद्वेषपरिक्षयेऽपि भवतः सम्यक्तरां श्रद्दधे चिन्तारत्नवदीश ! भक्तिरमलाऽभीष्टार्थसंसाधिनी । सोऽयं न्यायसुमाञ्जलिस्तव पदे सम्यक्त्वगन्धोद्धुरो निर्बाधो विनिवेशितोऽमृतरसं भक्ताय दासीष्ट तत् ॥४६॥ इति वीरप्रभोः पूजामजमेरपुरेऽकरोत् । धर्माचार्यपदाम्भोजभृङ्गो न्यायविशारदः ॥४७॥ इत्याचार्यश्रीविजयधर्मसूरीश्वरचरणकमलमधुकरमुनिश्रीन्यायविजयविरचिते महावीरपूजाऽपरनामन्यायकुसुमाञ्जलौ पञ्चमः स्तबकः ॥५॥ । समाजमाध्यं अन्धः॥ | ॥समाप्तश्चाऽयं ग्रन्थः ॥ .
SR No.022479
Book TitleNyaya Kusumanjali
Original Sutra AuthorN/A
AuthorNyayvijay
PublisherNavlaji Vardhaji Shah
Publication Year1914
Total Pages42
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy