SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ भव्यानन्ततया न भव्यरहितः संसार आपद्यते कालो नाम समाप्नुयात् यदि तदा भव्यः समाप्तिं व्रजेत् । इत्थंबुद्धिबहिष्कृतैर्मितवपुष्मद्वादबद्धाग्रहै। शून्यत्वस्य भवे भिया जडतमैर्लेपेऽपि मुक्तागमः ॥ १३ ॥ मुक्तानां पुनरागमं भंवपुरे का स्वस्थधीरालपे दत्यन्तं भवबीजकर्मदलने मुक्तिं समासेदुषाम् । बीजस्याऽसमुपस्थितेरिह पुनर्जन्मोदयाभावतो बीजस्थाऽपरथाऽङ्कुरोद्भवसमापत्तेः प्रदाहेऽप्यहो ! ॥ १४ ॥ स्यान्मानुष्यक एव मुक्तिवनितो-द्वाहप्रमोदोदयः क्लीवः सिध्यति नैव, नैव विबुधो मृत्वो-पगच्छेदिवि । न श्वश्रेऽपि च, नारकोऽपि नरके स्वर्गेपि मृत्वै ति नो तिर्यग्देहवां नृणां च गतयोऽरुद्धाश्चतस्रोपि हि ॥ १५ ॥ सर्वसादथ देशतः परिहतिः सावद्यवृत्तेरिह प्रोक्तः संयम आदिमो मुनिमतोऽन्त्यः श्रावकैः स्वीकृतः । पश्चत्रिंशत एव नीतिजधनादीनां गुणानां सृजन् सेवां भव्यजनो भवेदधिकृतः श्रीश्राद्धधर्मादरे ॥ १६ ॥ प्रोचुः पञ्च महाव्रतानि यतिनां, श्राद्धत्वमासेदुषां .. सन्ति द्वादश सुव्रतानि विकसत्सम्यक्त्वमूलानि च । श्रामण्यश्रियमीप्सतां बलवतो विघ्नादसम्पापुषां। तत्राप्रीतिमतस्तु देशविरतिः सम्यक् न सम्भाषिता ॥ १७ योगोऽयं परिकीर्तितो भगवता श्रीअर्हता विष्णुना माहात्म्यादिदमीयतोऽनवधितो निःशेषकर्मक्षयात् । आतिथ्यं नरकाऽऽपदामुपगता घोराघसङ्घातत चैलातेयदृढप्रहारिप्रमुखा अप्यत्रजनितिम् ॥ १८ ॥ प्राग्भारा सुरभिश्च लोकशिखरे पुण्या परं भासुरा तन्वी सिद्धिशिलाऽऽयान्तरयुता विश्वम्भरा वर्तते ।
SR No.022479
Book TitleNyaya Kusumanjali
Original Sutra AuthorN/A
AuthorNyayvijay
PublisherNavlaji Vardhaji Shah
Publication Year1914
Total Pages42
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy