________________
भव्यानन्ततया न भव्यरहितः संसार आपद्यते
कालो नाम समाप्नुयात् यदि तदा भव्यः समाप्तिं व्रजेत् । इत्थंबुद्धिबहिष्कृतैर्मितवपुष्मद्वादबद्धाग्रहै।
शून्यत्वस्य भवे भिया जडतमैर्लेपेऽपि मुक्तागमः ॥ १३ ॥ मुक्तानां पुनरागमं भंवपुरे का स्वस्थधीरालपे
दत्यन्तं भवबीजकर्मदलने मुक्तिं समासेदुषाम् । बीजस्याऽसमुपस्थितेरिह पुनर्जन्मोदयाभावतो
बीजस्थाऽपरथाऽङ्कुरोद्भवसमापत्तेः प्रदाहेऽप्यहो ! ॥ १४ ॥ स्यान्मानुष्यक एव मुक्तिवनितो-द्वाहप्रमोदोदयः
क्लीवः सिध्यति नैव, नैव विबुधो मृत्वो-पगच्छेदिवि । न श्वश्रेऽपि च, नारकोऽपि नरके स्वर्गेपि मृत्वै ति नो
तिर्यग्देहवां नृणां च गतयोऽरुद्धाश्चतस्रोपि हि ॥ १५ ॥ सर्वसादथ देशतः परिहतिः सावद्यवृत्तेरिह
प्रोक्तः संयम आदिमो मुनिमतोऽन्त्यः श्रावकैः स्वीकृतः । पश्चत्रिंशत एव नीतिजधनादीनां गुणानां सृजन्
सेवां भव्यजनो भवेदधिकृतः श्रीश्राद्धधर्मादरे ॥ १६ ॥ प्रोचुः पञ्च महाव्रतानि यतिनां, श्राद्धत्वमासेदुषां .. सन्ति द्वादश सुव्रतानि विकसत्सम्यक्त्वमूलानि च । श्रामण्यश्रियमीप्सतां बलवतो विघ्नादसम्पापुषां।
तत्राप्रीतिमतस्तु देशविरतिः सम्यक् न सम्भाषिता ॥ १७ योगोऽयं परिकीर्तितो भगवता श्रीअर्हता विष्णुना
माहात्म्यादिदमीयतोऽनवधितो निःशेषकर्मक्षयात् । आतिथ्यं नरकाऽऽपदामुपगता घोराघसङ्घातत
चैलातेयदृढप्रहारिप्रमुखा अप्यत्रजनितिम् ॥ १८ ॥ प्राग्भारा सुरभिश्च लोकशिखरे पुण्या परं भासुरा
तन्वी सिद्धिशिलाऽऽयान्तरयुता विश्वम्भरा वर्तते ।