________________
来主本本末末求求求求求求求求求求求求求求求求求无法承志志本本末末书
जैनग्रन्थरत्नाकरे.
मार्गो मोक्षस्य वै सम्यग्दर्शनादित्रयात्मकः । विशेषेण प्रपत्तन्यो नान्यथा तद्विरोधतः ॥ ११८ ॥ प्रणेता मोक्षमार्गस्यावाध्यमानस्य सर्वथा । साक्षाद्य एव स ज्ञेयो विश्वतत्त्वज्ञताश्रयः॥ ११९ ॥ वीतनिःशेषदोषोऽतः प्रवन्धोऽर्हन् गुणाम्बुधिः । तद्गुणप्राप्तये सद्भिरिति संक्षेपतोऽन्वयः ॥ १२० ॥ मोहाक्रान्तान्न भवति गुरो मोक्ष्यमार्गप्रणीति नर्ते तस्याः सकलकलुषध्वंसजा स्वात्मलब्धिः । तस्यै वन्द्यः परगुरुरिह क्षीणमोहस्त्वमहन् साक्षात्कुर्वन्नमलकमिवाशेषतत्त्वानि नाथः ॥ १२१ ॥ न्यक्षेणाप्तरीक्षाप्रतिपक्षं क्षपयितुंक्षमेयमाक्षेपाः ।।
प्रेक्षावतामभीक्ष्णं विमोक्षलक्ष्मीः क्षणाय संलक्ष्या ॥१२२॥ * श्रीमत्तत्त्वार्थशास्त्राद्भुतसलिलनिधेरिद्धरत्नोद्भवस्य प्रोत्थानारम्भकाले सकलमलभिदे शास्त्रसारैः कृतं यत् । स्तोत्रं तीर्थोपमानं प्रथितप्रथुपथं स्वामिमीमांसितं त- . * द्विद्यानन्दैः स्वशक्तया कथमपि कथितं सत्यवाक्यार्थसिद्धये ॥१२३
इति तत्वार्थशास्त्रादौ मुनीन्द्रस्तोत्रगोचरा । प्रणीताप्तपरीक्षेयं कुविवादनिवृत्तये ॥ १२४ ॥
来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来走走走林志志老
名外外外外外升升升升升外外外外外外升升升升升升升升升升外外外外外外外外外好外外好外外宇升升升升升升升升外外针北
इत्याप्तपरीक्षा समाप्ता।
*
**
**
******
*