________________
[८७ ] भवतीत्युक्तम् सा पुनः कथं कीदृशीति जिज्ञासां निराकरोतिसमासादयतामित्यादि
६५-(मूलम् ) समासादयतां ज्ञानवृद्धि सूक्ष्मेक्षिकयापि वस्तुनि पश्यतां तदतदात्मकत्वमभ्यासातिशयेन प्रकृष्टौदासीन्यरूपा जायते इति प्रयासः, तदेव परमार्थतो वीतरागत्वं, उक्तश्च
ज्ञानवृद्धिमू-सम्यग्ज्ञानातिशयम् । समासादयताम्-लभमानानाम , सूक्ष्मेक्षिकया-सूक्ष्मदृष्टया, अपि-खलु। अभ्यासातिशयेनअतिशयाभ्यासबलेन । वस्तुनि-पदार्थसार्थे, · तदतदात्मकत्वम्सदसदात्मकत्वम् समीचीनासमीचीनात्मकत्वमिति यावत् , गुणदोषवत्त्वमिति हृदयम् । पश्यताम्-अवलोकयताम् , जनानामितियावत् । प्रकृष्टौदासीन्यरूपा-प्रकृष्टं प्रकर्षयुक्तं यत् औदासीन्यम्उदासीनता तद्रूपोपेक्षा जायते-समुत्पद्यते इति लागुपेक्षाधिगमार्थ करणीयो महान् प्रयत्नः सर्वथा भव्यात्मभिः । ननु जायतामेतादृश्युपेक्षा, किन्तावतेत्येवमनुसन्धायाह-तदेवेत्यादि-तदेव-बुद्धिविषयीभूतं प्रकृष्टमौदासीन्यं खलु, परमार्थतः-वस्तुगत्या वीतरागत्वम-रागरहितत्वम् सर्वज्ञत्वमितियावत् । उक्तार्थप्रमापकत्वेनाभियुक्तोक्तिमुपस्थापयति-उक्तश्चेत्यनेन
तदेवाहऔदासीन्यं तु सर्वत्र, त्यागोपादानहानितः । वासीचन्दनकल्पानां वैराग्यं नाम कथ्यते ॥ इति.