________________
प्रसङ्गः स्यादितिभावः । एवञ्च सर्वज्ञाभावप्रमाणत्वेनाभ्युपगतस्याभावस्य प्रमाणपश्चकविनिवृत्तिमात्रता न स्वीकतुं शक्येति । द्वितीयं विकल्पं खण्डयति-अथात्मेत्यादि
४९-(मूलम् ) अथात्मा ज्ञानविनिमुक्तः, ततोऽपि तदाभवनिश्चयाभावः, ज्ञानशून्यत्वात् , ज्ञानस्य च निश्चयो धर्म इति, “अथ चैतन्य स्वरूपम्” इति वचनात् तदेव निश्चय इति ।
अभावस्य ज्ञानविनिर्मुक्ताऽऽत्मस्वरूपतायां स्वीकृतायामपि ज्ञानविनिर्मुक्तात्मनः सर्वज्ञाभावनिश्चयाभावः प्रांप्नोति तत्र हेतुमाहज्ञानशून्यत्वादिति, ज्ञानविनिर्मुक्तात्मनो ज्ञानरहितत्वादितिभावः । ननु ज्ञानरहितादपि ततः कथन्न तादृशो निश्चय इत्याशङ्कां निराकरोति-ज्ञानस्य चेत्यादि । निश्चयस्य ज्ञानवृत्तित्वेन हेतुना ज्ञानरहितादात्मनः कथमपि निश्चयो नैव भवितुमर्हतीतिभावः । ननु " चैतन्यं पुरुषस्य स्वरूपम्" इत्यागमवचनात् चैतन्यमेव निश्चय आत्मनि सिद्ध इति तत एव सर्वज्ञाभावनिश्चयो जायतामित्याशङ्कते-अथ चैतन्यमित्यादि-समाधत्ते-नेत्यादि
५०-(मूलम् ) न तर्हि ज्ञानविनिर्मुक्तः, तस्यैव ज्ञानत्वादिति ॥२॥ अथोपलब्ध्यन्तरात्मकः, ततोऽपि तदभानिश्चयाभावः, तदविषयसंसर्गेण तद्ग्रहणासिद्धेः, नचान्यत्वा(त्रा)भाववत् निश्चयो, न्यायविदः स्वभाववैचिच्यतस्तत्सत्वाशङ्काऽनिवृत्ते,