________________
INDEX OF HALF-VERSES (Numbers indicate verses)
*
. . # & .
४
अक्षयं परमात्मानं अनाकुलस्वसंवेद्ये आत्माधीने सुखे तात आत्मानं भावयेन्नित्यं आत्मा स्वीकुरुते तत्तत् इति स्वतत्त्वं परिभाव्य वाङ्मयम् इतीदं भावनादाढ्य इतीदं सर्वमालोच्य इत्याद्यनेकधर्मत्वं इत्युक्तत्वाधितान्वेषी उदासीनत्वमाश्रित्य उपेक्षाभावनोत्कर्ष करोति तस्मै परमात्मसंपदम् कर्ता यः कर्मणां भोक्ता कषायैः रञ्जितं चेतः चेतनैकस्वभावत्वात् ज्ञाताद्रष्टाऽहमेकोऽहं ज्ञानदर्शनतस्तस्मात् ज्ञानाद् भिन्नो न चाभिन्नो ज्ञानं पूर्वापरीभूतं ततस्त्वं दोषनिर्मुक्त्यै ततः सर्वगतश्चायं तत्त्वे याथात्म्यसंस्थित्यम् तत् स्वार्थव्यवसायात्मा तथाप्यतितृष्णावान् तद् बाह्य देशकालादिः
तस्मान्नैकान्ततो वाच्यो दर्शनज्ञानपर्यायेषु नानाज्ञानस्वभावत्वात् नावक्तव्यः स्वरूपाद्यैः निरालम्बो भवान्यस्मात् नीलीरक्तेऽम्बरे रागो प्रमेयत्वादिधर्मैः बहिरन्तरुपायाभ्यां मुक्तामुक्तैकरूपो यः यथावद्वस्तुनिर्णीतिः यदेतन्मूलहेतोः स्यात् यस्य मोक्षेऽपि नाकाङ्क्षा यावत् तृष्णाप्रभूतिस्ते यो ग्राह्योऽग्राह्यनाद्यन्तः सदृष्टिज्ञानचारित्रम् समूर्तिर्बोधमूर्तित्वात् स स्याद् विधिनिषेधात्मा सापि च स्वात्मनिष्ठत्वात् सोऽस्त्यात्मा सोपयोगोऽयं स्थिरमालम्बनं यद्वा स्वदेहप्रमितश्चायं स्वपरं चेति वस्तु स्वं परं विद्धि तत्रापि स्वः स्वं स्वेन स्थितं स्वस्मै स्वस्मिन् ध्यात्वा लभेत हेयोपादेयतत्त्वस्य
: : & & w & m .
है