________________
तीतेः । तस्मात्पदार्थान्तरं सत्ता । १७ । तथा विशेषा नित्यद्रव्यवृत्तयोऽन्त्या अत्यन्तव्यावृत्तिहेतवस्तेद्रव्यादिवैलदण्यात्पदार्थान्तरं । तथा च प्रशस्तकारः । अन्तेषु नवा अन्त्याः । स्वाश्रयविशेषकत्वाहिशेषाः । विनाशारम्नर हितेषु नित्यद्रव्येप्वऽएवाकाशकालदिगात्ममनस्सु प्रतिद्रव्यमकैकशो वर्तमाना अत्यन्तव्यावृतिबुदिहेतवः । १७ । यथाऽस्मदादीनां गवा दिष्वश्वादिभ्यस्तुल्याकतगुण क्रियावयवोपचयाऽपचयविशेषसंयोगनिमित्ता प्रत्ययव्यावृत्तिदृष्टा (गौः शुक्लः शीघ्रगतिः पीनः ककुद्मान् महाघएट इति) तथास्मविशिष्टानां योगिनां नित्येषु तुल्या
तो ते कर्मोमां वर्तेन नही, केमके तेथी तो कर्मो ने अकर्मपणुं थाय; अने सत्ता तो कर्मोमां रहेली , केमके कर्म 'डे' एवी प्रतीति ; माटे 'सत्ता' एक जूदा पदार्थरूप . । १७ । वनी नित्यव्यमा रहेनारा, बेवटना, अने अत्यंत जदा पामवाना हेतुवाला, एवा विशेषो, इव्यादिकथी विलक्षण होवाथी जूदा पदार्थरूप ले ; तेमाटे वत्नी प्रशस्तकार कहे डे के 'अंतमां होय ते अंत्य कहेवाय, अने पोतानाज आश्रयवाला होवाथी विशेषो कहेवाय डे, ते विशेषो नाश अने आनविनाना परमाणु, आकाश, काल, दिशा, आत्मा अने मनरूप नित्यश्व्योनेविषे दरेक इव्यमां एकेकपणे वर्तता थका अत्यंत व्यावत्तिनी बुझिना हेतुरूप . । १७ । जेम बलदादिकनेविषे घोमादिकथी तुल्य एवी आकृति, गण, क्रिया, अवयव, वधारा अने घटामाना विशेषसंयोगना निमित्तवानी प्रतीतिनी जूदाश् आपणआदिकोने देखाएनी जे ; (जेमके बन्नद सफेद, उतावनीचालनो, पुष्ट, खुंधवालो, अने मोटाघंटवालो डे) तेम आपणथी विशेष ज्ञानवाला योगीनने नित्य एवा, तथा तुल्य आकति, गुण, अने क्रियावाला परमाणु-मां अने मुक्त एवा आत्मा अने मननेविषे विशेषपणानी इप्रतीतिनी जूदा .