________________
४९
कृतक इत्युच्यते । २२ । यश्चापरस्तत्क" कल्प्यते स नित्योऽनित्यो वा स्यान्नित्यश्चेदधिकृतेश्वरेण किमपराद्धम् । अनित्यश्चेत्तस्याप्युत्पादकाs न्तरेण भाव्यं । तस्यापि नित्यानित्यत्वकल्पनायां अनवस्थादौस्थ्यमिति । तदेवमेकत्वादिविशेषणविशिष्टो भगवानीश्वरस्त्रिजगत्कर्तेति पराभ्युपगममुपदश्र्योत्तरार्द्धन तस्य दुष्टत्वमाचष्टे । २३ । इमा एता अनन्तरोक्ताः कुहेवाकविडम्बनाः कुत्सिता हेवाका आग्रहविशेषाः कुहेवाकाः कदाग्रहा इत्यर्थस्त एव विडम्बनाः। विचारचातुरीबाह्यत्वेन तिरस्काररूपत्वाद्विगोषकप्रकाराः स्युभवेयुस्तेषां प्रामाणिकापशदानां । येषां हे स्वामिन् त्वं नानुशासको न शिक्षादाता । २४ । तदभिनिवेशानां विडम्बनारूपत्वज्ञापनार्थमेव पराभिप्रेतपुरुषविशेषणेषु प्रत्येकं तच्छब्दप्रयोगमसूयागर्भमाविभीवयांचकार स्तुतिकारः । २५ । तथाचैवमेव निन्दनीयं प्रति वक्तारो वदन्ति । स मूर्खः । स पापीयान् । स दरिद्र इत्यादि । २६ । त्वमि
AAAAMALAAAAAAAAAmmarnersnrn.
वनी कृतिमां कृतक कहेवाय छे. । २२ । वळी तेनो कर्ता जो बीजो कल्पीयें, तो ते नित्य के अनित्य छे ? जो नित्य होय तो आ चालता ईश्वरे शुं अपराध को छ ? अने जो अनित्य छे, तो तेने पण बनावनार बीजो जोइशे, अने तेने माटे पण नित्याऽनित्यनी कल्पनामां अनवस्था दोष आवशे, माटे 'एक' इत्यादि विशेषणवाळो ईश्वर त्रणे जगतोनो कर्ता छे, एम ते परनो स्वीकार देखाडीने, हवे उत्तरार्धवडे तेनुं दोषयुक्तपणुं कहे छे. । २३ । आ एटले उपर वर्णवेली कदाग्रहरूप विडंबना एटले विचारनी चतुराइविनाना तिरस्कारलायक वगोणाना प्रकारो ते कढंगीओना होय, के जेओने हे प्रभु! तुं शिखामण आपनार नथी. । २४ । अहीं ते कदाग्रहोर्नु विडंबनानुं स्वरूप जणाववा माटेज परे मानेला ईश्वरना दरेक विशेषणमां असूया सूचवनारो तत् शब्दनो प्रयोग स्तुतिकारे जणाव्यो छे. । २५ । वळी निंदनीकप्रते बोलनाराओ एमज बोले