________________
___- ----- -४४ - कान्ताऽनित्यवादोऽपि न रमणीयः । ८६ । स्याद्वादे तु पूर्वोत्तराकारप. रिहारस्वीकारस्थितिलक्षणपरिणामेन भावानामर्थक्रियोपपत्तिरविरुद्धा ।।७। न चैकत्र वस्तुनि परस्परविरुद्धधर्माध्यासाऽयोगादसन् स्याद्वाद इति वाच्यं । नित्यानित्यपक्षविलक्षणस्य पक्षान्तरस्याङ्गीक्रियमाणत्वात्तथैव च स(रनुभवात् तथा च पठन्ति । ८८ 1 =|| भागे सिंहो नरो भागे । योऽर्थो भागद्वयात्मकः ॥ तमभागं विभागेन । नरसिंहं प्रचक्षते ॥= इति । ८९ । वैशेषिकैरपि चित्ररूपस्यै कस्यावयविनोऽभ्युपगमादेकस्यैव पटादेश्चलाचलरक्तारक्तावृत्तानावृत्तत्वादिविरुद्धधर्माणामुपलब्धेः ।९० । सौगतैरप्येकत्र चित्रपटीज्ञाने नीलानीलयोर्विरोधानङ्गीकारात् । ९१ । अत्र च यद्यप्य
.
थाय छे, अने ते नष्ट होते छते व्यापक नही मळवाथी छतापगुं पण नष्ट थाय छे ; माटे एकांत अनित्यवाद पण सारो नथी. । ८६ । स्याद्वादमां तो पूर्वाकारनो त्याग अने उत्तराकारनो स्विकार, तथा स्थितिरूप परिणामें करीने ( अर्थात् उत्पाद व्यय अने ध्रुवरूप परिणामें करीने) पदार्थोने अर्थक्रियानी प्राप्ति विरोधविनानी छे. । ८७ । वळी 'एकन पदार्थमां परस्पर विरुद्ध धर्मनुं आरोपण होय नही' एम विचारि स्याद्वाद जूठो छे, एम नही बोलवू ; कारण के नित्यथी पण जूदो अने अनित्यथी पण जूदो एवो स्याद्वादरूप पक्षांतर स्वीकारेलो छे ; अने तेवीज रीते सर्व माने छे. तेओ कहे छे के, । ८८ । एक भागमां सिंह अने बीजा भागमां मनुष्य, एवी रीते जे पदार्थ बे भागवाळो होय, तेवा विभागविनानाने नरसिंह कहे छे. । ८९ । वळी वैशेषिकोए पण एकन पदार्थमां चलाऽचलपj, रताश अरताश, आच्छादितपणुं अने अनाच्छादितपणुं, इत्यादि विरुद्ध धर्म मळवाथी, अवयववाळा पदार्थने विचित्रखरूपवाळो मानेलो छे. । ९० । बौद्धोए पण एकन चित्रना ज्ञानमां श्याम अश्यामनो विरोध मान्यो नथी. । ९१ । वळी अहीं आ वैशे