________________
३९
समर्थकि सहकारिमुखप्रेक्षणदीनानि तान्यपेक्षते । न पुनर्झटिति घटयति । ५६ । ननु समर्थमपि बीजमिलानला निलादिसहकारिसहितमेवांकुरं करोति नान्यथा । ५७ । तत् किं तस्य सहकारिभिः किञ्चिदुपक्रियेत न वा । ५८ । यदि नोपक्रियेत तदा सहकारिसन्निधानात्प्रागिव किं न तदाप्यर्थक्रियायामुद्रास्ते । ५९ । उपक्रियेतचेत्स तर्हि तैरुपका- रोऽभिन्नो भिन्नो वा क्रियत इति वाच्यं । ६० । अभेदे स एव क्रियते । इति भमिच्छतो मूलक्षतिगयता । कृतकत्वेन तस्यानित्यत्वापत्तेः ॥ ६१ ॥ भेदे तु स कथं तस्याकारः किं न सह्यविन्ध्यादेरपि । ६२ । तत्संवन्धत्तस्यायमिति चेत् उपकार्योपकारयोः कः सम्बन्धः । ६३ । न तात्रसंयोगो द्रव्योरेव तस्य भावात् । ६४ । अत्र तु उपकार्यं द्रव्यं
?
समर्थ छे तो मददगारनं मोहोड़ जोइ बैठेला एवा तेओनी शामांट अपेक्षा राखे छे अने जलदिथी कां नथी करतो ? । ५६ । (त्यारे वादी कहे ले के ) समर्थ एवं पण चीज पृथ्वी, पाणी अने वायु आदिक म ददगार मळवथीज अंकुरो उत्पन्न करे छे, पण बीजी रीते करतु नथी. । ५७ । ( तेनो उत्तर ए के ) त्यारे मददगारो तेने कई उपकार करे छे नही ? । १८ । जो उपकार न करता होय, तो मददगारोनी • मददवखते पण प्रथमनीपेठे कार्य करवामां ते केम अत्रकातुं नथी ।। ५९ । अने जो तेने उपकार करता होय, तो तेओ उपकार भिन्न करे छे ? के अभिन्न करे छ ? ते कहेतुं । ६० । जो अभिन्न करे तो तेज कराय छे; एवी रीते लाभ इच्छां मूळनीन हानि थइ; केमके तेने कृतकपणाथी अनित्यपगानी प्राप्ति थइ । ६१ । अने जो भिन्न उपकार करे, तो तेनो शामांट ? अने सह्यविध्याचलादिकनो केम नही ? । ६२ । तेना संबंधी आ तेनो उपकार छे, एम जो कहेशो तो, उपकार्य अने उपकारनो शो संबंध छे ? । ६३ । संयोगसंबंध तो नथी, के
।
·