________________
४१७
संभव-त्यायोसन विना जिनागमपुरप्ताप्तिः शिवश्रीप्रदा ॥ १ ॥ चातु'विद्यमहोदवेगवतः श्री हेमसूरेगिरां । गंजीरार्थ विलोकने यदभवद्दष्टिः प्रकृष्टा मम || शघीयः समयादाग्रह पराभूतप्रभूतावमं । तन्नूनं गुरुपादरेणुक एका सिञ्जनस्योर्जितम् || २ || अन्यान्यशास्त्रतरुसंगत चित्तहारि-पुष्पोपमेयकतिचिन्निचितप्रमेयैः ॥ दृष्ट्वा ममान्तिमजिनस्तुतिवृत्तिमेनां । माला मिवामलहृदो हृदये वहन्तु || ३ || प्रमाणसिशन्तविरु६मत्र । यत्किचिऽक्तं मतिमान्द्यदोषात् ॥ मात्सर्यमुत्सार्य तदार्य चित्ताः । प्रसादमाधाय विशोधयन्तु ॥ ४ ॥ व्यषि सुधानुजा गुरुरिति त्रैलोक्यविस्तारिणो । यत्रेयं प्रतिज्ञानरादनुमितिर्निर्दम्नमुज्जृम्भते ॥ किं चामी विबुधाः सुधेतिवचनोमारं यदीयं मुदा शंसन्तः प्रथयन्ति ताम
रूपी लक्ष्मीने आपनारी जिनागमरूपी नगरनी प्राप्ति थाय बे. ॥१॥ चातुर्विद्यना महासागरसरखा एवा महान् श्री हेमचंदजी महाराजनी वाशीना गंजीर अर्थने जोवामां जे मारी प्रकृष्ट दृष्टि थइ, तथा महान् सियांना आदरनी आग्रही मोटां विमानो जे विनाश थयो, ते स धनुं खरेखर गुरुमहाराजना चरणनी रजकणिका रूप सिध्धांजननुं माहात्म्य बे ॥ २ ॥ भिन्न भिन्न शास्त्रोरूपी वृक्षोमां रहेला मनोहर पुष्पोसरखा केटलाक वापरेला प्रमेयोवमे करीने मालासरखी, एवी या मारी चरम जिनेश्वरनी स्तुतिनी टीकाने जोइने, निर्मल हृदयवाला (सज्जनो ) तेने ( पोताना ) कंवमां धारण करो ? || ३ || आ टीकामां मतिमंदपणाना दोषी प्रमाण ने सिद्धांती विरुद्ध एवं जे कई क
वायुं होय, ते प्रते मत्सरीजावने तजीने, उत्तम जनो कृपा लावी, तेने शुरू करो ? ॥ ४ ॥ त्रणे लोकमां विस्तार पामेला एवा प्रतिज्ञाना समूह, पृथ्वीमां या देवोना गुरु बे, एवीरीतनुं खरेखरुं अनुमान जेमनाविषे थाय बे, तथा जेमनां वचनोना नमारने, मृत बे, ए
५६