________________
. ----१४ षणधारेण कारणमाह । । अविसंवा दिवचनः । कपच्छेदतापलदाणपरीदात्रयविशुश्त्वेन फलप्राप्तौ न विसंवदतीत्येवं शीलमविसंवादि । तथाविधं वचनमुपदेशो यस्याऽसावविसंवादिवचनोऽव्यभिचारिवागित्यर्थः । यथा च पारमेश्वरी वाग् न विसंवादमासादयति तथा तत्र तत्र स्याछादसाधने दर्शितं । ७ । कषादिस्वरूपं चेत्थमाचदते प्रावच निकाः । =|| 'पाणवहाश्याणं । पावठाणाण जो नु पमिसेहो ॥ ज्माणऽऊयणाईणं । जो अ. विही एस धम्मकसो ॥= वज्छाणुठाणेणं । जेण न बाहिजए तयंनियमा ॥ संनवश् य परिसुई। सो पुण धम्मंमि च्छेनत्ति ॥ ॥ जीवाश्नाववाच । बंधाश्पसाहगो ऽहं तावो ॥ एएहिं
Arrrrrrrrrrrrrrrrrrrm
nan - -
आवे ठे? तेनुं कारण विशेषणहाराए हवे कहे . । ७ । कष, बेद अने तापरूप त्रण परी दानश्री शुभ होवावमे करीने फलप्राप्तिमां ने विसंवादवाळु नथी एवीरीतनुं ने वचन एटले उपदेश जेमनो, अर्थात् व्यनिचार विनानी जेमनी वाणी , एवा प्रनु जे. वली परमेश्वरनी वाणी जे विसंवादने धारण करती नथी, ते त्यां त्यां स्याछादना साधनमा देखाड्यु ले. । ७ | वनी कषादिकनुं स्वरूप सिहतिको नीचे प्रमाणे कहे . =॥ प्राणातिपातादिक पापास्थानोनो जे प्रतिषेध, तथा ध्यानअध्ययनादिकनो जे विधि ते धर्मकष जाणवो. ॥ ॥ वली जे बाह्य अनुष्ठानवमे तेने निश्चये करीने बाधा न आवे, परंतु ते शुइ थाय, ते धर्मने विषे वेद जाणवो. ॥॥ बंधादिकने साधनारो जीवादिक पदार्थोनो मां वाद होय, ते धर्मताप जाणवो. एवीरीतना कष, बेद अने
१ प्राणवधादीनां । पापस्थानानां यस्तु प्रतिषेधः ॥ ध्यानअध्ययनादीनां । यश्च विधिः एषः धर्मकषः ॥ = ॥ बाह्यानुष्ठानेन । येन न वाध्यते तन्नियमा ॥ संभवति च परिशुद्धं । स पुनः धमें छेदः इति ॥ = || जीवादिभाववादः । बंधादिप्रसाधकः इह तापः ॥ एभिः परिशुद्धः । धर्मः धर्म. त्वं उ.ति ॥ = || इतिच्छाया |