________________
४०५ यस्यार्थापेक्ष्या नगवत्कनुकत्वाक्षाच्यवाचकनावो न विरुध्यते " अयं नासर अरहा । सुत्तं गंथन्ति गणहरा निठणं " इति वचनात् । ७ । अथवा नत्पादव्ययध्रौव्यप्रपञ्चः समयः । तेषां च नगवता सादान्मातृकापदरूपतयाऽनिधानात । तया चापम् " नुप्पन्ने वा विगमे वा धुवेति वा” इत्यदोषः । ७ । मत्सरित्वाऽनावमेव विशेषणवारण समर्ययति । नयानशेषान विशेष मिच्चन् इति। अशेषान् समस्तान् नयान् नैगमादीन् अविशेषं निर्विशेष यया नवत्येव मिच्न नाकांछन् । नयात्मकवादनेकान्तवादस्य । यया विशकलितानां मुकाम गोतामेकमूत्राऽनुस्यूतानां हारव्यपदेशः। एवं एथगन्निसन्धीनां नयानां स्यानादलहणैकसूत्रप्रोतानां श्रुताख्यप्रमाणव्यपदेश इति । ए । ननु प्रत्येक नयानां विरु20
པཔཔཔཔ པ པ པ ཕཔ པས པ པ༦ པཔ་ཕཔ ་པ ་བ ་བ ་བ... པ་... པ ་ शंतने सूत्रनी अदाए जोके गणधरकत्तागणुं डे, तोपण (तेना) अर्थनी आपदाये नगवत्कर्तापणुं होवायी, वाच्यवाचकनावमां विरोष आवतो नयी. कहां डे के " अरिहंतो अर्थ कहे डे, अने गाणधरो निपुण सूत्रने गुंथे ठे." ।। अयवा नत्पाद, व्यय अने धौव्यरूप जे प्रपंच, ते 'समय' कहेवाय, केमके ते उत्पादादिकोने नगवाने साक्षात् मातृकापदरूपे कहेला ने. वली 'नुत्पन्न थाय ने, नाश पामे डे तथा स्थिर रहे डे' एवं कृषिवाक्य पण डे; माटे दोपर हित जे. । ७ । प्रनुना सिहांतमा मत्सरीपणानो अनावज , ए, हवे विशेषणक्षाराए समर्थन करे ले. समस्त एवा जे नैगमादिक नयो, तेने अविशेषरीते इच्छतो एवो आपनो सिद्धांत ठे, केमके अनकांतवादने नयात्मकपणुं . नेम बुटां मुक्तमणिनने ज्यारे एक दोरामां गुंथवामां आवे, त्यारे जेम तेनुं नाम 'हार' पमे डे, तेम निन्नभिन्न र. हेला नयोने ज्यारे स्याक्षादरूप एक दोरामां गुंथवामां आवे, त्यारे श्रुतनामनो प्रमाण व्यपदेश थाय . ।। अहीं को शंका करे