________________
३७५
एवं जगन्नाथोऽपि उनयतिरस्करणेन नव्येन्यो नयप्रमाणमार्ग प्ररूपयतीति । । (आस्थ इत्यस्यतेरद्यतन्यां " शास्त्यस्तिवक्तिख्यातेरमित्य मिश्वयत्यस्तवचपतः श्वास्थवोचपप्तमिति" अस्थादेशे 'स्वरादेस्तास्विति । वृौ रूपं) । ए। मुख्यवृत्त्या च प्रमाणस्यैव प्रामाण्यं । यञ्चात्र नयानां प्रमाणतुल्यकताख्यापनं तत्तेषामनुयोगधारनूततया प्रझापनाङ्गत्वज्ञापनार्थ । चत्वारि हि प्रवचनाऽनुयोगमहानगरस्य झा. राणि । उपक्रमो निदेपोऽनुगमोनयश्चेति । एतेषां च स्वरूपमावश्यकन्नाप्यादेर्निरूपणीयं । इह तु नोच्यते ग्रन्थगौरवनयात् । १० । अत्र चैकत्र समासान्तः पथिनशब्दः । अन्यत्र चाऽव्युत्पन्नः पथशन्दोऽदन्त इति पयशब्दस्य दिःप्रयोगो न ऽप्यति । अथ उर्नयनwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwne... बे, तेम जगतना स्वामी एवा जिनेश्वर प्रन्नु पण ऽनयनो तिरस्कार करीने, नव्याप्रत नयप्रमाणनो मार्ग प्ररूपे . । । ('आस्थः' ए 'अस्' धातु, अद्यतन नृतकालमां 'शास्त्यस्ति वक्तिख्यातेरट्' ए सूत्रवमे 'अट्' होते ते 'श्वयत्यस्तवचपतः श्वास्थवोचपप्त' ए मूत्रवमे अस्थादेश करते ते ' स्वरादेस्तासु' ए सूत्रवमे वृद्धि करते ते रूप थयुं .)।ए। मुख्यवृत्तिवझे तो प्रमाणनेन प्रमाणपणुं बे, अने नयो, जे प्रमाणतुल्यपणुं का डे, ते एटनामाटे डे के, ते नयो अनुयोगना एकक्षारतूत डे, अने तेथी प्रज्ञापनानुं अंगप जणाववामाटे
; केमके प्रवचनानुयोगरूप महानगरना नपक्रम, निदेप, अनुगम अने नय नामना चार दरवाजा बे, अने तेनु स्वरूप आवश्यकनाप्यादिकयी जाणी लेवु. ग्रंथगौरवना नयथी अहीं कह्यु नथी. । १० । वत्नी अहीं एक जगोए समासांत 'पथिन् ' शब्द बे, अने वीजी जगाए अव्युत्पन्न अदंत 'पथ' शब्द ले, माटे एवीरीते बे वखत वापरेनो पथशब्दनो प्रयोग दूषणवालो नश्री. हवे ऽनय, नय