________________
३ अवक्तव्यत्वमपि विधिनिषेधात्मकमन्योऽन्यं न विरुध्यते । अथवा अंवक्तव्यत्वं वक्तव्य वेन साकं न विरोधमुहहति । अनेन च नास्तित्वाऽस्तित्वाऽवक्तव्यत्वलणनङ्गत्रयेण सकलसप्तनंग्या निर्विरोधता उपलदिता। अमीषां त्रयाणां मुख्यत्वाच्छेषनङ्गानां च संयोगनत्वेनाऽमी. प्वेवान्तावादिति । ३। नन्वेते धर्माः परस्परं विरुज्ञः तत्कथमेकत्र वस्तुन्येषां समावेशः संनवति । इति विशेषणारेण हेतुमाह । नपाधिनेदोपहितमिति । नपाधयोऽवच्छेदका अंशप्रकारास्तेषां नेदो नानात्वं तेनोपहितमार्पतं (असत्त्वस्य विशेषणमेतत् ) उपाधिनेदोपहितं सदर्थेष्वसत्वं न विरुई (सदवाच्यतयोश्च वचनन्नेदं कृत्वा योजनीयम् ) नपाधिनेदोपहिते सती सदवाच्यते अपि न विरु३ । । । अयमन्नि
man
धिनिषेधरूप अवक्तव्य पण अन्यो अन्य विरोधवानुं यतुं नथी ; अ. थवा अवक्तव्यपणुं वक्तव्यपणासाथे विरोधने धारण करतु नश्री. वत्नी आथी करीने नास्तिपणुं, अस्तिपणुं अने अवक्तव्यपणुं, एम त्रण नांगावमे सर्व सप्तनंगीतुं अविरोधिपणुं देखाड्युं ; केमके आ त्रणे नांगा मुख्य होवाथी, अने बाकीना नांगा (तेनना) संयोगथी नत्पन्न थयेला होवाथी, तेननो आत्रणेमांज समावेश थाय ने. ३। आ धर्मो तो परस्पर विरोधि , तो पड़ी एकज वस्तुमां तेन्नो समा. वेश केम संनवे? एवी शंकाने दूर करवामाटे विशेषणरूपे हवे हेतु कहे जे. नपाधि एटने अवच्छेदक एवा अंशप्रकारो, तेन्नुं ने विविधपणुं, तेणे आपेवें एवं अप्रतापणुं विरोधवाद्यं नश्री (उपाधिन्नेदोपहितं) (ए असत्वंनुं विशेषण बे.) (वनी तेज विशेषण सत्पणाने अने अवाच्यपणाने पण वचननेद करीने जामी लेवु.) अर्थात् नपा:धनंदे अर्पण करेनुं सत्पणुं अने अवाच्यपणुं पण विरोधविनानुं नश्री. । ।। अनिप्राय ए जाणवो के, एकबीनाना परिहारे करीने