________________
३४३ लादिनिर्नेदविवदा तदैकशब्दस्यानेकार्थप्रत्यायने शक्त्यनावात्क्रमः । यदा तु तेषामेव धर्माणां कालादिनिरत्नेदन वृतमात्मरूपमुच्यते तदैकेनापि शब्देनैकधर्मप्रत्यायनमुखेन तदात्मकतामापन्नस्याऽनेकाशेषधर्मरूपस्य वस्तुनः प्रतिपादनसम्नवाद्योगपद्यं । १० । के पुनः कालादयः । कानः । आत्मरूपं । अर्थः । संबन्धः । उपकारः । गुणिदेशः । संसर्गः । शब्दः । इति । तत्र स्यान्जीवादिवस्त्वस्त्येवेत्यत्र यत्कालमस्तित्वं तत्कालाः शेषानन्तधर्मा वस्तुन्येकडेति तेषां कालेनाऽनेदवृत्तिः ।। यदेव चास्तित्वस्य तद्गुणत्वमात्मरूपं तदेवान्यानन्तगुणानामपीति आत्मरूपेणाऽनेदवृत्तिः । १२ । य एव चाधारोऽर्थो व्याख्योऽस्तित्वस्य स एवाऽन्यपर्यायाणामित्यर्थेनाऽनेदवृत्तिः । ४३ । य एव चाऽवि
इच्छा होय, त्यारे एक शब्दने अनेक अर्थोनी प्रतीति कराववामां शक्ति नही होवाश्री क्रम थाय डे. वनी ज्यारे तेज धर्मोनुं कालादिकोवमे अनेदें करीने युक्त एबुं निनस्वरूप कहेवामां आवे, त्यारे एक धर्मनी प्रतीति कराववामां मुख्य एवा एक शब्दे करीने पण तदात्मकपणाने प्राप्त थयेला एवा बाकीना अनेकधर्मरूप पदार्थना प्रतिपादनना संनवश्री युगपत्पणुं . 100 । हवे ते कालादिक आठ कया कया ? ते कहे . काल, आत्मरूप, अर्थ, संबंध, नपकार, गु. णिदेश, संसर्ग अने शब्द. त्यां ‘जीवादिक वस्तु कथंचित् बेज' ए वाक्यमां ने कालवाद्धं अस्तिपणुं , ते कालवाला बाकीना अनंताधर्मो एकज वस्तुमां ने, अने तेश्री तेउनी कालवमे अनेदवृत्ति ने. । ४१ । वन्नी अस्तिपणाने तद्गुणपणारूप जे आत्मस्वरूप , तेन बीना अनंत गुणोने. पण डे, एवीरीते आत्मस्वरूपवमे अन्नेदवृत्ति ने । ४२ । वत्ती अस्तिपणाना आधाररूप जे ऽव्य नामनो अर्थ डे, तेज बीना पर्यायोनो डे, एवीरीते अर्थवमे अनेदवृत्ति . । ३ ।