________________
३१३
मसिमर्थक्रियाकारित्वं विरुध्यते । अतः सकलशक्ति विकलस्य कयमुत्पत्ती कर्तृत्वमन्यस्यापि प्रसंगात् । तन्न नूतकार्यमुपयोगः | १७| कुतस्तर्हिसुप्तोत्थितस्य तत्रदयोऽसंवेदनेन चैतन्यस्याऽनावात् । न । जाग्रदवस्याऽनुनृतस्य स्मरणात् । संवेदनं तु निशेपघातात् | १०| कथं तर्हि का यविकृतौ चैतन्य विकृतिनैकान्तः । श्वित्रादिना कश्मलवपुषोऽपि बुद्धिशुः । त्र्यविकारेच जावनाविशेषतः प्रीत्यादिनेददर्शनात् । शोकादिना बुद्दिविकृतौ काय विकाराsदर्शनाच्च । १९५| परिणामिना विना च न कार्योत्पत्तिः । न च तान्येव तया परिणमन्ते विजातीयत्वात् । काठिन्यादेरनुपलम्नात्
अर्थक्रियाकारिपणामां विरोध यावे, केमके अन्य एवा शशशृंगादिकने पण ते प्रसंग यतो होवाथी सर्वशक्तिरहित एवा तानी उत्प तिमा कर्तापि क्यांश्री आावे? माटे उपयोग के ते, पंचभूतानुं कार्य नश्री. | १७ | नहीं मालुम पमवावमे करीने चैतन्यना अनावधी, घीनबेलाने ते उपयोगनो उदय त्यारे क्यांश्री श्राय बे ? एम जो कहीश, तो ते युक्त नथी; केमके जागती व्यवस्थामां जे अनुभव्यं होय, तेनुं स्मरण थाय बे; त्र्मने नही मालुमपमवापणुं तो निशाना उपघातश्री बे. | १० | त्यारे कायानो विकार होते ते शुं चैतन्यनो पण विकार थाय? तोके तेतुं एकांत नथी; केमके श्वेतकोढादिकवमे रोगीष्ट शरीरबालानी पण शुद्ध देखाय बे. वली त्र्यविकारमां भावनाविशेषथी प्रीत्यादिकभेद देखाय बे तथा शोकादिकवने बुझिनो विकार होते ते कायानो विकार देखातो नथी । १९ । वझी परिणामी विना कार्यनी उत्पत्ति यती नयी तेम ते पंचतोज तेवीरीत एटले उपयोगरूप परिणमता नयी, केमके तेन विजातीय बे; कारणके ते उपयोगमां का
;