________________
२००
सा वासना सा सन्ततिश्च नाऽददाऽनुनयैर्घते । ततस्तटाsदर्शिशकुन्तपोतन्यायावदुक्तानि परे श्रयन्तु ॥ १७ ॥
ते वासनाने ते कणपरंपरा बन्ने, त्र्यनंद, नेद ने नही नेदानेद, एम त्रणे पदोत्रमे घटती नथी; माटे ( हे प्रभु ! ) ते पर एवा तायागतो, किनाराने नही जोता एवा पक्षींना बच्चांना उदाहरणत्री, व्यापना स्याहादरूप वचनो स्वीकारो ? ॥ १५ ॥
| १ | सा शाक्यपरिकल्पिता त्रुटितमुक्तावली कल्पानां परस्परविशकलितानां कणानामन्योऽन्यानुस्यूतप्रत्ययजनिका एकतन्तुस्थानीया सन्तानापरपर्याया वासना । वासनेति पूर्वज्ञानजनितामुत्तरज्ञाने शक्तिमाहुः । २ । साच कणसन्ततिस्तदर्शनमसिहा प्रदीपकलिकावन्नवनवोत्पद्यमानाऽपराऽपरसदृशकणपरंपरा । एते है अपि अनेदनेदाऽनुनयैर्न घटते । ३ । न तावदभेदेन तादात्म्येन ते घटेते । तयोर्हि -
| १ | ते शाक्ये (बुबे ) कल्पेली, त्रुटेली मोतीनी मालासरखा ने परस्पर विशकलित एवा दोनी एकबीजासाये संधायेलानी प्र तीति उत्पन्न करनारी ने एक तंतुमा रहेनारी तथा ' संतान ' बे बीजुं नाम जेनुं एवी वासना पूर्वकाने नृत्पन्न करेली एवी उत्तरज्ञानमां जे शक्ति, तेने वासना कहे बे. । २ । अने ते एटले ते बौधदर्शनमां प्रसिध्य एवी इण संतति, अर्थात् दीपकनी शिखानी पेठे नवीनवी नृत्पन्न यती एवी पर पर कणपरंपरा. एवीरीतनी ते वासना ने कणपरंपरा बन्ने अनेद, नेद ने नही मैदाऽनेद एम त्रणे पदोत्रमे घटती नी. (ते कहे . ) । ३ । अनेदें करीने एटले तादात्म्यपणात्रमे ते