________________
२५१ चिदेतत् । ७ । तथा प्रमोदनङ्गदोघः । प्रकर्षणाऽपुन वन कर्मबन्धनान्मुक्तिः प्रमोदस्तस्यापि नंगः प्रामोति । तन्मते तावदात्मैव नास्ति । कः प्रेत्यसुखीनवनाथ यतिप्यते । शानदणोऽपि संसारी कथमपरझानवणसुखीनवनाय घटिप्यते । न हि उःखी देवदत्तो यज्ञदत्तसुखाय चेष्टमानो दृष्टः । दणस्य तु उःखं स्वरसनाशित्वात्तेनैव साई दध्वंसे । । सन्तानस्तु न वास्तवः कश्चिद् वास्तवत्वे तु आत्माभ्युपगमप्रसंगः । अपि च बौक्ष निखिलवासनोच्छेदे विगत विषयाकारोपप्लव विशुझानोत्पादो मोद इत्याहुस्तच्च न घटते । कारणाऽनावादेव तदनु पपत्तेः । ए । नावानाप्रचयो' हि तस्य कारण मिप्यते । स च स्थिरै..
...... क्षण शीरीते नत्पन्न बाय? माटे वादोन ते कहेवू यत्किचित् डे, अर्थात् संपूर्णरीते लागु पमतुं नथी. । ७ । वली ते दणदयवादमा प्र. मोक्षनंगनो दोष आवे जे. प्रकर्षे करीने एटले अपुनर्बावेकरी ने कर्मबंधनश्री जे मूकावं ते प्रमोद कहेवाय. ते प्रमोदनो पण नंग थाय डे. ते वादीना मतमा आत्माज नथी, तो पड़ी आवता जन्ममां सुखी थवामाटे कोण प्रयत्न करशे? शानदाही पण संसरनारो ने तो पड़ी बीना शानदणने सुखी अवामाटे ते शीरीते घटी शकशे ? केमके जःखी एवो देवदत्त यज्ञदत्तना सुखमाटे प्रयत्न करतो कंश देखायो नथी; अने वणर्नु उःख तो स्वन्नावनाशी होवाथी तेनी साथेज नष्ट थयुं . । । वनी संतान ते को वास्तविक नश्री, केमके वास्तविकपणामां तो आत्माना स्वीकारनो प्रसंग थाय . वली बौझे ने ते सर्व वासनाननो नुच्छेद थये बते, गयेल विषयाकारनो नपश्व जेमांथी एवी विशु झाननी उत्पत्तिरूप मोद कहे जे, अने ते घटी शकतुं नथी, केमके कारणना अन्नावथीन तेनी अप्राप्ति ने. १ सर्व क्षणिकमित्यायपदिष्टार्थविषयधाराबाहिकबुद्धिसंतानाट्वोभावना प्रचयस्तस्या एव बहुत्वं ।।