SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ -- तदेवमाप्तेन सर्वविदा प्रणीत आगमः प्रमाणमेव । तदप्रामाण्यं हि प्र. णायकदोषनिबन्धनम् । =॥ रागाहा षाक्षा । मोहासा वाक्यमुच्यते ह्यनृतम् ॥ यस्य तु नैते दोषा-स्तस्याऽनृतकारणं किं स्यात् ।। इति वचनात् । प्रणेतुश्च निर्दोषत्वमुपपादितमेवेति सिध्ध आगमादप्यात्मा “एगाया” इत्यादिवचनात् । ३० । तदेवं प्रत्यदानुमानागमैः सिध्धः प्रमाता । प्रमेयं चानन्तरमेव बाह्यार्थसाधने साधितं । तत्सिध्धौ च प्र. माणं झानं तच्च प्रमेयानावे कस्य ग्राहकमस्तु निर्विषयत्वादिति प्रतापमानं । करणमन्तरेण क्रियासिध्धरयोगात् । लवनादिपु तथादर्शनात् । ३ए । यच्चात्र समकालमित्याद्युक्तं तत्र विकल्पध्यमपि स्वीक्रियत एव । अस्मदादिप्रत्यदं हि समकालार्थाकलनकुशलं स्मरणमतीतार्थस्य ~~~~~~~~~~~vvv.~~~ सर्वज्ञ एवा आप्ते रचेलु आगम प्रमाणरूपज डे; वनी ते ते आगमोनुं जे अप्रमाणपणुं छे, तेनुं कारण तेना रचनारनो दोष ले. कर्दा डे के रागयी, वथी अथवा मोहथी जूतुं वाक्य बोलाय ने, अने जेने ते दोषो नथी, तेने जूतुं बोलवानुं शुं कारण ? वली रचनारनिर्दोषपणुं तो स्वीकारेलुज , माटे एवीरीते 'एगेयाया' इत्यादिक वचनथी आगमप्रमाणथी पण आत्मा सिध्ध थाय . । ३० । माटे एवीरीते प्रत्यक्त, अनुमान अने आगम प्रमाणवमे प्रमाता सिध्ध थयो. वनी प्रमेयनें तो बाह्य पदार्थोना साधनमां नुपरज साधन कर्यु ले ; अने ज्यारे प्रमेय सिध्ध थयो, त्यारे 'झानरूप प्रमाण, प्रमेयनो अनाव होते ते विषयरहित होवाथी कोनुं ग्राहक थाय?' एम जे बोलवू, ते फक्त बबमाटकरवासरखं ने ; केमके करण एटले साधनविना क्रियानी सिध्धि थती नथी, कारणके कापणीआदिकमां तेम देखायेचु ले (अर्थात् तेमां दातरमा आदिक साधननी जरुर पसे .)। ३ए । वत्ती अहीं जे 'समकालं' इत्यादिक तें का डे, तेमां बन्ने विकल्पो अमो
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy