________________
२०२ यथा घटादिः । व्यतिरेके खर विषाणनन्नोऽम्नोरुहादयः । ३२ । तथा सुखादीनि व्याश्रितानि गुणत्वाद्रूपवत् । योऽसौ गुणी स आत्मत्यादितिङ्गानि । तस्मादनुमानतोऽप्यात्मा सिझः । ३३ । आगमानां च येषां पूर्वापर विरुक्षार्थत्वं तेषामप्रामाण्यमेव । यस्त्वाप्तप्रणीत आगमः स प्रमाणमेव । कपच्छेदतापलकणोपाधित्रय विशुश्त्वात् । कषादीनां च स्वरूपं पुरस्तादयामः । ३४ । न च वाच्यमाप्तः दीणसर्वदोषस्तथाविधं चाप्तत्वं कस्यापि नास्तीति । यतो रागादयः कस्यचिदत्यन्तमुच्छिद्यन्ते । अस्मदादिषु तउच्छेदप्रकर्षाऽप्रकर्षोपलंनात् । सूर्याद्यावरकजलदपटनवत् । तथा चाहुः =|| देशतो नाशिनो नावा । दृष्टा निखिलनश्वराः ॥ मेघपङ्क्त्यादयो यह-देवं रागादयो मताः ॥ इति
तापणाने तजतो नथी. जेम घटादिक ; अने तेथी नलटा दृष्टांतमां खर विषाण तथा आकाशपुष्पादिक जाणवां. । ३५ । वनी सुखादिको गुणरूप होवायी रूपनीपेठे इव्यने आश्री ने रहेलां बे, अने जे आ गुणी छे, ते आत्मा ने. इत्यादिक (अनेक ) लिंगो ने. माटे अनुमानप्रमाणथी पण आत्मा सिइ थाय . । ३३ । आगमो के जे पूवापर विरुअर्थवाला , तेन ने तो अप्रमाणपणुंन डे; परंतु जे आगम आप्तप्रणित बे, ते तो प्रमाणनूतज डे, केमके ते आगम तो कष, बेद अने तापरूप त्रणे उपाधिन्थी विशुइ थयेलु डे. ते कषादिकोनुं स्वरूप अमो आगल कहीशु. । ३३ । नष्ट थयेन डे सर्व दोषो जेमना ते आप्त कहेवाय, अने तेवू आप्तपणुं कोश्ने पण नथी, एम नही बोलवू ; केमके कोश्कना पण रागादिको अत्यंत नच्छेद पामे डे, कारणके सूर्यादिकने आच्छादनारा मेघपटलनी पेठे आपणादिकनेविषे पण ते रागादिकोनो नो वधतो नच्छेद मनीआवे जे. कडुं ने के =॥ नावो देशथी एटले थोमा विनश्वर दे, ते समस्तप्रकारे पण