________________
२०६ द्यावृत्तावनवस्थैवेति । १५। इत्थं प्रमाणाऽनावे तत्फलरूपा प्रमितिः कुतस्तनीति सर्वशून्यतैव परंतत्वमिति । तथा च पठन्ति । =|| यथा यथा विचार्यन्ते । विशीयन्ते तथा तथा ॥ यदेतत्स्वयमर्चन्यो-रोचते तत्र के वयम् ॥ इति पूर्वपदः । विस्तरतस्तु प्रमाणखएमनं तत्त्वोपप्लवसिंहादवलोकनीयम् । अत्र प्रतिविधीयते । १६ । ननु यदिदं शून्य. वादव्यवस्थापनाय देवानांप्रियेण वचनमुपन्यस्तं तच्चून्यमशून्यं वा । शून्यं चेत्सर्वोपाख्याविरहितत्वात् खपुष्पेणेव नानेन किंचित्साध्यते निविध्यते वा । ततश्च निष्प्रतिपदा प्रमाणादितत्त्वचतुष्टयीव्यवस्था ।१७॥ अशून्यं चेत्प्रनीनस्तपस्वी शून्यवादः । नवचनेनैव सर्वशून्यताया व्यनिचारात् । तत्रापि निष्कएटकैव सा जगवती । तथापि प्रामाणि.
ww
। १५ । एवीरीते प्रमाणनो अन्नाव होते बते, तेना फलरूष प्रमीति तो क्यांधीज होय? माटे 'सर्वशून्यपणुं' एज परमतत्व जे. वली कह्यु ने के =॥ जेम जेम विचारीयेडीये, तेम तेम विखरा जाय , अने एवीरीते ते स्वयमेवज अर्थोप्रते रुचे , तेमां अमो शुं करीये? एवीरीते (वादीतरफथी) पूर्वपद कह्यो. विस्तारथी प्रमाण- खमन तत्वोपप्लवसिंह नामना ग्रंथथी जोइ लेवु. हवे अहीं नपर वर्णवेला शून्यवादीतरफना पूर्वपदनी सामे थर तेनुं खमन कराय . । १६ । शून्यवाद- स्थापन करवा माटे ते अज्ञानी शून्यवादीए जे आ वचन स्थाप्युं , ते शून्य ? के अशून्य ? जो शून्य , तो सर्वस्वरूपविनानुं होवाथी आकाशपुष्पनीपेठे तेनावमे कं साधी शकाशे नही अथवा निषेधी शकाशे नही ; माटे प्रमाणादिक चारे तत्वोनी व्यवस्था योग्यन . । १७ । हवे जो ते वचन अशून्य होय तो बिचारो शून्यवादन नष्ट थयो, केमके तारा पोतानां वचनवमेज सर्वशून्यपणामां व्यभिचार आव्यो; अने त्यां पण ते प्रमाणादिक चारेनी व्यवस्था